Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 24
    सूक्त - भृग्वङ्गिराः देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः छन्दः - त्र्यवसाना त्रिष्टुप्, उष्णिग्गर्भा पराशक्वरी पञ्चपदा जगती सूक्तम् - शत्रुपराजय सूक्त

    इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑। इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑। नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ॥

    स्वर सहित पद पाठ

    इ॒त: । ज॒य॒ । इ॒त: । वि । ज॒य॒ । सम् । ज॒य॒ । जय॑ । स्वाहा॑ । इ॒मे । ज॒य॒न्तु॒ । परा॑ । अ॒मी इति॑ । ज॒य॒न्ता॒म् । स्वाहा॑ । ए॒भ्य: । दु॒राहा॑ । अ॒मीभ्य॑: । नी॒ल॒ऽलो॒हि॒तेन॑ । अ॒मून् । अ॒भि॒ऽअव॑तनोमि ॥८.२४॥


    स्वर रहित मन्त्र

    इतो जयेतो वि जय सं जय जय स्वाहा। इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः। नीललोहितेनामूनभ्यवतनोमि ॥

    स्वर रहित पद पाठ

    इत: । जय । इत: । वि । जय । सम् । जय । जय । स्वाहा । इमे । जयन्तु । परा । अमी इति । जयन्ताम् । स्वाहा । एभ्य: । दुराहा । अमीभ्य: । नीलऽलोहितेन । अमून् । अभिऽअवतनोमि ॥८.२४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 24

    भावार्थ -
    हे राजन् ! (इतः जय) इधर जय प्राप्त कर, (इतः वि जय) इधर विजय प्राप्त कर, (संजय) अच्छी प्रकार विजय प्राप्त कर, (जय) विजयी हो, (स्वाहा) लोक में तुम्हें सुकीर्ति, सुख्याति प्राप्त हो। (इमे) ये हमारे योद्धागण (जयन्तु) जय प्राप्त करें, (अमी परा जयन्तु) ये शत्रु लोग पराजित हों। (एभ्यः) इन योद्धाओं को (सु आहा) उत्तम कीर्त्ति प्राप्त हो, (अमीभ्यः) उन शत्रुओं की (दुर् आहा) अपकीर्त्ति हो। (अमृन्) उन शत्रुओं को (नीललो हितेन) नीले और लाल रंग की वर्दी पहनने वाले योद्धा के बल से (अभि अवतनोमि) उनका मुकाबला करके उन को अपने नीचे दबा दूँ।

    ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। इन्द्रः वनस्पतिः सेना हननश्च देवताः। १, ३, ५, १३,१८, २,८-१०,२३। उपरिष्टाद् बृहती। ३ विराट् बृहती। ४ बृहती पुरस्तात् प्रस्तारपंक्तिः। ६ आस्तारपंक्तिः। ७ विपरीतपादलक्ष्मा चतुष्पदा अतिजगती। ११ पथ्या बृहती। १२ भुरिक्। १९ विराट् पुरस्ताद बृहती। २० निचृत् पुरस्ताद बृहती। २१ त्रिष्टुप्। २२ चतुष्पदा शक्वरी। २४ त्र्यवसाना उष्णिग्गर्भा त्रिष्टुप शक्वरी पञ्चपदा जगती। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top