अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 1
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
कुत॒स्तौ जा॒तौ क॑त॒मः सो अर्धः॒ कस्मा॑ल्लो॒कात्क॑त॒मस्याः॑ पृथि॒व्याः। व॒त्सौ वि॒राजः॑ सलि॒लादुदै॑तां॒ तौ त्वा॑ पृच्छामि कत॒रेण॑ दु॒ग्धा ॥
स्वर सहित पद पाठकुत॑: । तौ । जा॒तौ । क॒त॒म: । स: । अर्ध॑: । कस्मा॑त् । लो॒कात् । क॒त॒मस्या॑: । पृ॒थि॒व्या: । व॒त्सौ । वि॒ऽराज॑: । स॒लि॒लात् । उत् । ऐ॒ता॒म् । तौ । त्वा॒ । पृ॒च्छा॒मि॒ । क॒त॒रेण॑ । दु॒ग्धा ॥९.१॥
स्वर रहित मन्त्र
कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः। वत्सौ विराजः सलिलादुदैतां तौ त्वा पृच्छामि कतरेण दुग्धा ॥
स्वर रहित पद पाठकुत: । तौ । जातौ । कतम: । स: । अर्ध: । कस्मात् । लोकात् । कतमस्या: । पृथिव्या: । वत्सौ । विऽराज: । सलिलात् । उत् । ऐताम् । तौ । त्वा । पृच्छामि । कतरेण । दुग्धा ॥९.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 1
विषय - सर्वोत्पादक, सर्वाश्रय परम शक्ति ‘विराट’।
भावार्थ -
प्रश्न–(तौ) वे दोनों जीब और ब्रह्म (कुतः जातौ) कहां से प्रादुर्भूत हुए प्रकट हुए ?, (सः) वह (कतमः) कौनसा सर्वश्रेष्ठ (अर्धः) परम सम्पन्नतम पद या स्वरूप है ?, (कस्मात् लोकात्) किस लोक से, (कतमस्याः पृथिव्याः) कौनसी पृथिवी से वे दोनों प्रकट हुए ?। उत्तर—(विराजः) विराड् अर्थात् नाना रूपों से प्रकट होने वाली प्रकृति रूप (सलिलात्) ‘सलिल’ सर्व व्यापक पदार्थ से (वत्सौ) दोनों बच्चों के समान (उत् ऐतां) उदय हुए, प्रकट हुए। प्रश्न—(तौ) उन दोनों के विषय में हे ब्रह्मज्ञानिन् ! मैं (त्वा) तुझसे (पृच्छामि) प्रश्न करता हूं कि वह विराड् गौ (कतरेण) उन दोनों बछड़ों में से किससे (दुग्धा) दुही जाती हैं।
तौ=पं० ग्रीफिथ के मत से सूर्य और विद्युत्। इसका रहस्य आगे स्वयं स्पष्ट होगा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा काश्यपः सर्वे वा ऋषयो ऋषयः। विराट् देवता। ब्रह्मोद्यम्। १, ६, ७, १०, १३, १५, २२, २४, २६ त्रिष्टुभः। २ पंक्तिः। ३ आस्तारपंक्तिः। ४, ५, २३, २४ अनुष्टुभौ। ८, ११, १२, २२ जगत्यौ। ९ भुरिक्। १४ चतुष्पदा जगती। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें