Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 14
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - चतुष्पदातिजगती सूक्तम् - विराट् सूक्त

    अ॒ग्नीषोमा॑वदधु॒र्या तु॒रीयासी॑द्य॒ज्ञस्य॑ प॒क्षावृष॑यः क॒ल्पय॑न्तः। गा॑य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑ बृहद॒र्कीं यज॑मानाय॒ स्वरा॒भर॑न्तीम् ॥

    स्वर सहित पद पाठ

    अ॒ग्नीषोमौ॑ । अ॒द॒धु॒: । या । तु॒रीया॑ । आसी॑त् । य॒ज्ञस्य॑ । प॒क्षौ । ऋष॑य: । क॒ल्पय॑न्त: । गा॒य॒त्रीम् । त्रि॒ऽस्तुभ॑म् । जग॑तीम् । अ॒नु॒ऽस्तुभ॑म् । बृ॒ह॒त्ऽअ॒र्कीम् । यज॑मानाय । स्व᳡: । आ॒ऽभर॑न्तीम्॥९.१४॥


    स्वर रहित मन्त्र

    अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः। गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥

    स्वर रहित पद पाठ

    अग्नीषोमौ । अदधु: । या । तुरीया । आसीत् । यज्ञस्य । पक्षौ । ऋषय: । कल्पयन्त: । गायत्रीम् । त्रिऽस्तुभम् । जगतीम् । अनुऽस्तुभम् । बृहत्ऽअर्कीम् । यजमानाय । स्व: । आऽभरन्तीम्॥९.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 14

    भावार्थ -
    (ऋषयः) तत्वदर्शी ऋषिगण (अग्नि-सोमौ) अग्नि और सोम, आत्मा और परमेश्वर दोनों को (यज्ञस्य पक्षौ कल्पयन्तः) यज्ञ के दो पक्षों के तुल्य बनाते हुए (या तुरीया आसीत्) जो तुरीय, जाग्रत् स्वप्न, सुषुप्ति इन तीनों अवस्थाओं से परे शिवरूपा, अमात्रा, परमशक्ति है उस (गायत्री) गायत्री (त्रिष्टुभं) त्रिष्टुप् (जगतीम्) जगती, (अनुष्टुभं) अनुष्टुभ रूप वा इन छन्दों से गाई गई (बृहद् अर्कीम्) बड़ी स्तुति के योग्य परमअर्चनीय ब्रह्मशक्ति को (अदधुः) धारण करते हैं। गायत्री—‘गयांस्तत्रे’ प्राणों की रक्षा करने वाली, ‘त्रिष्टुप्’ तीनों लोकों से स्तुति करने योग्य, त्रिभुवनधारिणी शक्ति। ‘जगती’ निरन्तर गतिशील, ज्ञानमयी। ‘अनुष्टुप्’ नित्य स्तुत्य,। ये सब विशेषण उस ‘तुरीया’ ब्रह्मशक्ति के ही हैं। ‘बृहदर्की’ बृहत् अर्कवाली ‘ब्रह्मतेजोरूपा’। इसी को ‘तुरीयपद’ अमात्र, चतुर्थपाद, शिव, परमशक्ति आदि नाम से कहते हैं। व्याख्यान देखो ‘माण्डूक्योपनिषत्’ में तुरीयपद का वर्णन।

    ऋषि | देवता | छन्द | स्वर - अथर्वा काश्यपः सर्वे वा ऋषयो ऋषयः। विराट् देवता। ब्रह्मोद्यम्। १, ६, ७, १०, १३, १५, २२, २४, २६ त्रिष्टुभः। २ पंक्तिः। ३ आस्तारपंक्तिः। ४, ५, २३, २४ अनुष्टुभौ। ८, ११, १२, २२ जगत्यौ। ९ भुरिक्। १४ चतुष्पदा जगती। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top