Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 6
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    वै॑श्वान॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द्रोद॑सी विबबा॒धे अ॒ग्निः। ततः॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमह्नः॑ ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रस्य॑ । प्र॒ति॒ऽमा । उ॒परि॑ । द्यौ: । याव॑त् । रो॑दसी॒ इति॑ । वि॒ऽब॒बा॒धे । अ॒ग्नि: । तत॑: । ष॒ष्ठात् । आ । अ॒मुत॑: । य॒न्ति॒ । स्तोमा॑: । उत् । इ॒त: । य॒न्ति॒ । अ॒भि । ष॒ष्ठम् । अह्न॑: ॥९.६॥


    स्वर रहित मन्त्र

    वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः। ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥

    स्वर रहित पद पाठ

    वैश्वानरस्य । प्रतिऽमा । उपरि । द्यौ: । यावत् । रोदसी इति । विऽबबाधे । अग्नि: । तत: । षष्ठात् । आ । अमुत: । यन्ति । स्तोमा: । उत् । इत: । यन्ति । अभि । षष्ठम् । अह्न: ॥९.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 6

    भावार्थ -
    (वैश्वानरस्य) वैश्वानर सर्वव्यापक ईश्वर की (प्रतिमा) प्रतिमान अर्थात् परिमाण, लम्बाई चौड़ाई इतनी बड़ी है जितनी (उपरि द्यौः) ऊपर यह ‘द्यौ’ द्युलोक या महान् आकाश है। और (अग्निः) दीप्तिमान् सूर्य के समान परमेश्वर (रोदसी यादत्) द्यौ और पृथिवी भर में (वि बबाधे*) व्यापक है। (ततः) उस (अमुतः) दूरतम, विप्रकृष्ट (षष्ठात्) पूर्वोक्त षष्ठ अर्थात् सर्वव्यापक निगूढ शक्ति से (स्तोमाः) स्तोम, प्राणधारी जीव (आ यन्ति) आते है और (इतः) यहां से (अह्नः) परम व्यापक शक्ति के (षष्ठम् अभि) षष्ठ, सर्वव्यापी निगूढ़, परम रूप के प्रति (उत् यन्ति) पुनः चले जाते हैं, उसी में लीन होकर मुक्त हो जाते हैं। सप्तं स्तोमाः। श० ९। २२८ निवृत् पञ्चदशः, सप्तदशः एकविंश एते वै स्तोमानां वीर्यवत्तमाः। श० ८।४। २।२। प्राणा वै स्तोमाः। श ० ४३ स्तोमाः वै परमाः स्वगी लोकाः। ऐ० ४।१८॥ सात स्तोम ,। त्रिवृत्, १५ व १७ वां और २१ वां यही स्तोमों में अधिक बलशाली हैं। प्राण स्तोम हैं। सुखमय लोक स्तोम हैं। तं पञ्चदश स्तोमं वोजो बलमित्याहुः। प्राणों वै त्रिवृदात्मा पञ्चदशः। तां० १९। ११। ३॥ चतुर्दश हि एवैतस्यां करूकराणि भवन्ति वीर्यम् पञ्चदशम्। गो० पूँ० ५। ३॥ प्रजापतिः सप्तदशः। गो० उ० २।१३।५॥ सप्तदशो वै छुरुषो दश प्राणाश्चत्वार्यगानि आत्मा पञ्चदशो ग्रीवाः शोडश शिरः सप्तदशम्। श० ६। २।३।९॥ तद्वै लोमेति द्वे अक्षरे, त्वग इति द्वे, असृग इति द्वे, मेद इति द्वे, मज्जेति द्वे, मांसमिति द्वे, स्नाचेति द्वे, अस्थीति द्वे, ताः उ पोडशकलाः। अथ य एतदन्तरेण प्राणः सञ्चरति स एव सप्तदशः प्रजापतिः। श० १०।४।१।१७॥ सप्तदश एष स्तोमो भवति प्रतिष्ठायै प्रजास्यै॥ तां० १२।६।१३॥ एकविंशोऽयं पुरुषों दशहस्ता अंगुलयो दश पाद्या आत्मा एकविंशः। ऐ० १ १९॥ तं (एकविंशस्तोमम्) देवतल्प इत्याहुः। ता० १०।१।१२॥ 'पंचदश स्तोम भोज और बल है, प्राण त्रिवृत् है, आत्मा का नाम 'पंचदश' है, इस मेरुयष्टि या रीढ़ में १४ करूरक मोहरे होते हैं, उनका धारक बल 'पंचदश' १५ वां है। 'प्रजापति 'सप्तदश' १७वां हैं। दशं प्राण चार अंग ग्रीवा, सिर और १७व 'सप्तदश' आत्मा हैं। लोम, त्वचा, रुधिर, मेदस्, मज्जा, मांस, स्नायु, हड्डी इनमें दो दो कला हैं सत्रहवीं 'सप्तदश' आत्मा है। वही १७वां स्तोम प्रतिष्ठा और प्रजोत्पत्तिका निमित्त है। 'एकविंश स्तोम भी यह पुरुष हैं, नही देव इन्द्रियों का तला=सेज है, अर्थात् उस में दश प्राण सोते हैं। ' ' षष्ठम् श्रहः ' - देवायतनं वै पष्ठमहः कौ० २३।२॥ प्रजापत्यं वैषष्ठमहः। कौ० २३।८॥ पुरुषो वै षष्ठमहः। अन्नं षष्ठमहः कौ० २३.। ४।७॥ 'घष्ठं अहः' देवों का, प्राणों का, विद्वानों का, मुक्त जीवों का आयतन अर्थात् भाश्रय स्थान है, वह प्रजापति का रूप है, वह पुरुष, परम पुरुष है, वह सबका अन्त, परम चरम धाम है अर्थात् प्रलयकाल में वही शेष है। इति दिक्।

    ऋषि | देवता | छन्द | स्वर - अथर्वा काश्यपः सर्वे वा ऋषयो ऋषयः। विराट् देवता। ब्रह्मोद्यम्। १, ६, ७, १०, १३, १५, २२, २४, २६ त्रिष्टुभः। २ पंक्तिः। ३ आस्तारपंक्तिः। ४, ५, २३, २४ अनुष्टुभौ। ८, ११, १२, २२ जगत्यौ। ९ भुरिक्। १४ चतुष्पदा जगती। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top