Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 20
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्याप क॒थं त्रि॒ष्टुप्प॑ञ्चद॒शेन॑ कल्पते। त्र॑यस्त्रिं॒शेन॒ जग॑ती क॒थम॑नु॒ष्टुप्क॒थमे॑कविं॒शः ॥

    स्वर सहित पद पाठ

    क॒थम् । गा॒य॒त्री । त्रि॒ऽवृत॑म् । वि । आ॒प॒ । क॒थम् । त्रि॒ऽस्तुप् । प॒ञ्च॒ऽद॒शेन॑ । क॒ल्प॒ते॒ । त्र॒य॒:ऽत्रिं॒शेन॑ । जग॑ती। क॒थम् । अ॒नु॒ऽस्तुप् । क॒थम् । ए॒क॒ऽव‍िं॒श: ॥९.२०॥


    स्वर रहित मन्त्र

    कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते। त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥

    स्वर रहित पद पाठ

    कथम् । गायत्री । त्रिऽवृतम् । वि । आप । कथम् । त्रिऽस्तुप् । पञ्चऽदशेन । कल्पते । त्रय:ऽत्रिंशेन । जगती। कथम् । अनुऽस्तुप् । कथम् । एकऽव‍िंश: ॥९.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 20

    भावार्थ -
    (गायत्री) गायत्री नामक प्राणशक्ति (त्रिवृत्) त्रिवृत् नाम अन्न को (कथं व्याप) किस प्रकार व्याप्त करती है। और (त्रिष्टुप्) त्रिष्टुप् नामक प्राणशक्ति (पञ्चदशेन) पञ्चदश नाम आत्मा के साथ (कथम्) किस प्रकार (कल्पते) देह व्यापार करने में समर्थ होती है ?। (जगती) जगती नामक चितिशक्ति या प्राणशक्ति (त्रस्त्रिंशेन कथम्) त्रयस्त्रिंश नाम परम आत्मा के साथ किस प्रकार जगत् को चला रही है ?। और (अनुष्टुप्) अनुष्टुप् नामक शक्ति (एकविंशः) एकविंश नाम आत्मा के साथ किस प्रकार देह व्यापार करने में समर्थ है। त्रिवृत्, पञ्चदश, एकविंश आदि की व्याख्या देखो इसी सूक्त की ऋचा ६ में। गायत्री आदि नामों की व्याख्या इसी सूक्त की ऋचा १४ में देखो। त्रयस्त्रिंशः स्तोमानामधिपतिः। ता० ६। २। ७॥ ज्योतिः त्रयस्त्रिंशः स्तोमानाम्। ता० १३। ७। २ सत् त्रयस्त्रिंशः स्तोमानाम्। ता० १५। १२। २॥ अन्तो वै त्रयस्त्रिंशः स्तोमानाम्। ता० ३। ३। २॥ तम् उ नाक इत्याहुः। ता० ता० १०। १। १८॥ देवता एव त्रयस्त्रिंशस्यायतनम्। ता० १०। १। ६॥ सब स्तोमों=प्राणों का अधिष्ठाता, वही ज्योति है, वही सत् और वही सबका चरम सुख है जिस में सब प्राण लीन होते हैं। ये अन्य शरीर के घटक देव उसके आश्रय स्थान हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा काश्यपः सर्वे वा ऋषयो ऋषयः। विराट् देवता। ब्रह्मोद्यम्। १, ६, ७, १०, १३, १५, २२, २४, २६ त्रिष्टुभः। २ पंक्तिः। ३ आस्तारपंक्तिः। ४, ५, २३, २४ अनुष्टुभौ। ८, ११, १२, २२ जगत्यौ। ९ भुरिक्। १४ चतुष्पदा जगती। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top