अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 4
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - अनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॑ह॒तः परि॒ सामा॑नि ष॒ष्ठात्पञ्चाधि॒ निर्मि॑ता। बृ॒हद्बृ॑ह॒त्या निर्मि॑तं॒ कुतोऽधि॑ बृह॒ती मि॒ता ॥
स्वर सहित पद पाठबृ॒ह॒त: । परि॑ । सामा॑नि । ष॒ष्ठात् । पञ्च॑ । अधि॑ । नि:ऽमि॑ता । बृ॒हत् । बृ॒ह॒त्या: । नि:ऽमि॑तम् । कुत॑ :। अधि॑ । बृ॒ह॒ती । मि॒ता ॥९.४॥
स्वर रहित मन्त्र
बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता। बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥
स्वर रहित पद पाठबृहत: । परि । सामानि । षष्ठात् । पञ्च । अधि । नि:ऽमिता । बृहत् । बृहत्या: । नि:ऽमितम् । कुत :। अधि । बृहती । मिता ॥९.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 4
विषय - सर्वोत्पादक, सर्वाश्रय परम शक्ति ‘विराट’।
भावार्थ -
(पञ्च* सामानि*) पञ्च अर्थात् परिणामस्वरूप, ‘विस्तृत’ या व्यक्त रूप पञ्च भूत (षष्ठात्*) उस षष्ठ अर्थात् सर्वव्यापक, उनमें लीन (बृहतः) बृहत् उस महान् तत्व में से (परि) पृथक् (अधि निर्मिता) बने और (बृहत्) वह ‘बृहत्’ महान् तत्व (बृहत्याः) उस ‘बृहती’ प्रकृति से (निर्मितम्) बना या प्रकट हुआ। (प्रश्न) अब प्रश्न यह है कि (बृहती) वह ‘बृहती’ प्रकृति (कुतः अधि निर्मिता) कहां से बन गई, प्रकट हुई ?
टिप्पणी -
*‘डुपचष् पाके’ (भ्वादिः), पचि विस्तारवचने (चुरादिः), पचिव्यक्ति करणे (भ्वादिः) ।
*समी परिणामे (दिवादिः)।
*‘षस् षस्ति स्वप्ने’ (अदादिः)।
ऋषि | देवता | छन्द | स्वर - अथर्वा काश्यपः सर्वे वा ऋषयो ऋषयः। विराट् देवता। ब्रह्मोद्यम्। १, ६, ७, १०, १३, १५, २२, २४, २६ त्रिष्टुभः। २ पंक्तिः। ३ आस्तारपंक्तिः। ४, ५, २३, २४ अनुष्टुभौ। ८, ११, १२, २२ जगत्यौ। ९ भुरिक्। १४ चतुष्पदा जगती। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें