अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 7
सूक्त - भृग्वङ्गिराः
देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः
छन्दः - विपरीतपादलक्ष्माचतुष्पदातिजगती
सूक्तम् - शत्रुपराजय सूक्त
बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य। तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥
स्वर सहित पद पाठबृ॒हत् । ते॒ । जाल॑म् । बृ॒ह॒त: । इ॒न्द्र॒ । शू॒र॒ । स॒ह॒स्र॒ऽअ॒र्घस्य॑ । श॒तऽवी॑र्यस्य । तेन॑ । श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । ज॒घान॑ । श॒क्र: । दस्यू॑नाम् । अ॒भि॒ऽधाय॑ । सेन॑या ॥८.७॥
स्वर रहित मन्त्र
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य। तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥
स्वर रहित पद पाठबृहत् । ते । जालम् । बृहत: । इन्द्र । शूर । सहस्रऽअर्घस्य । शतऽवीर्यस्य । तेन । शतम् । सहस्रम् । अयुतम् । निऽअर्बुदम् । जघान । शक्र: । दस्यूनाम् । अभिऽधाय । सेनया ॥८.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 7
विषय - शत्रुनाशक उपाय।
भावार्थ -
हे (इन्द्र*) शत्रुओं के दहन करने, मार कर भगा देने और विनाश करने हारे राजन् ! हे (शूर) शत्रुनाशक शूरवीर ! (सहस्त्रार्घस्य) हज़ारों के मुकाबला करने में समर्थ, (शतवीर्यस्य) सैंकड़ों बलों से सम्पन्न, (बृहतः) विशाल (ते) तेरा (जालम्) जाल, शत्रुओं को घेरने का साधन (बृहत्) बहुत बड़ा है (तेन) उससे (शतम्) सौ, (सहस्रम्) सहस्र, (अर्बुदम्) दस सहस्र (दस्यूनाम्) दस्युओं को भी (सेनया) अपनी सेना की सहायता से (अभिधाय) घेर कर पकड़ कर (नि जघान) तू मार सकता है।
टिप्पणी -
शत्रणां दारयिता वा द्रावयिता वा इति याकः। वि० १०। १॥
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। इन्द्रः वनस्पतिः सेना हननश्च देवताः। १, ३, ५, १३,१८, २,८-१०,२३। उपरिष्टाद् बृहती। ३ विराट् बृहती। ४ बृहती पुरस्तात् प्रस्तारपंक्तिः। ६ आस्तारपंक्तिः। ७ विपरीतपादलक्ष्मा चतुष्पदा अतिजगती। ११ पथ्या बृहती। १२ भुरिक्। १९ विराट् पुरस्ताद बृहती। २० निचृत् पुरस्ताद बृहती। २१ त्रिष्टुप्। २२ चतुष्पदा शक्वरी। २४ त्र्यवसाना उष्णिग्गर्भा त्रिष्टुप शक्वरी पञ्चपदा जगती। चतुर्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें