अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - पञ्चपदा विराट्पुरस्ताद्बृहती
सूक्तम् - अतिथि सत्कार
स य ए॒वं वि॒द्वान्न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ॥
स्वर सहित पद पाठस: ।य: । ए॒वम् । वि॒द्वान् । न । द्वि॒षन् । अ॒श्नी॒या॒त् । न । द्वि॒ष॒त: । अन्न॑म् । अ॒श्नी॒या॒त् । न । मी॒मां॒सि॒तस्य॑ । न । मी॒मां॒समा॑नस्य ॥७.७॥
स्वर रहित मन्त्र
स य एवं विद्वान्न द्विषन्नश्नीयान्न द्विषतोऽन्नमश्नीयान्न मीमांसितस्य न मीमांसमानस्य ॥
स्वर रहित पद पाठस: ।य: । एवम् । विद्वान् । न । द्विषन् । अश्नीयात् । न । द्विषत: । अन्नम् । अश्नीयात् । न । मीमांसितस्य । न । मीमांसमानस्य ॥७.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 7
विषय - अतिथि यज्ञ की देव यज्ञ से तुलना।
भावार्थ -
(यः एवं विद्वान्) जो इस प्रकार का तत्व जान लेता है (सः) वह (द्विषन्) दांतों के प्रति द्वेष करता हुआ (न अश्नीयात्) दाता का अन्न न खाय और (द्विषतः) द्वेष करने वाले दाता का भी (अन्नम् न अश्नीयात्) अन्न न खावे। (न मीमांसितस्य) शङ्का के पात्र या सन्देहपात्र पुरुष का भी अन्न न खावे और (न मीमांसानस्य) जो स्वयं शंका कर रहा हो उसका अन्न भी न खावे। अर्थात् जिसके मित्रभाव में सन्देह हो या जो उसपर सन्देह करता हो दोनों एक दूसरे का अन्न न खावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अतिथिर्विद्या वा देवता। विराड् पुरस्ताद् बृहती। २, १२ साम्नी त्रिष्टुभौ। ३ आसुरी अनुष्टुप्। ४ साम्नी उष्णिक्। ५ साम्नी बृहती। ११ साम्नी बृहती भुरिक्। ६ आर्ची अनुष्टुप्। ७ त्रिपात् स्वराड् अनुष्टुप्। ९ साम्नी अनुष्टुप्। १० आर्ची त्रिष्टुप्। १३ आर्ची पंक्तिः। त्रयोदशर्चं द्वितीयं पर्यायसूक्तम्।
इस भाष्य को एडिट करें