Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1609
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः)
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
1
य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥
स्वर रहित मन्त्र
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥
स्वर रहित पद पाठ
यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥१६०९॥
सामवेद - मन्त्र संख्या : 1609
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
পদার্থ -
যস্যায়ং বিশ্ব আর্যো দাসঃ শেবধিপা অরিঃ।
তিরশ্চিদর্যে রুশমে পবীরবি তুভ্যেৎসো অজ্যতে রয়িঃ।।৬৪।।
(সাম ১৬০৯)
পদার্থঃ (যস্য অয়ম্ বিশ্ব আর্যঃ দাসঃ) যে পরমেশ্বরের সন্তান আর্যগণ এবং তাঁর ভক্তগণ, সেই (শেবধিপা) বেদ নিধির রক্ষক এবং (অরিঃ) প্রাপক, সকলের (অর্যে) স্বামী, (রুশমে) নিয়ন্তা (পবীরবি) বেদবাণীর পিতা, পরমেশ্বর (তিরঃ চিৎ) বাহ্য ইন্দ্রিয়ে অপ্রকাশিত থেকেও (সঃ রয়িঃ) ঐ বেদ কোষের ধনরূপ জ্ঞানের মধ্য দিয়ে (তুভ্য) ভক্তদের জন্য (ইৎ অজ্যতে) অবশ্যই প্রকটিত।
ভাবার্থ -
ভাবার্থঃ যে পরমেশ্বরের সন্তান আর্যগণ এবং তাঁর ভক্তগণ, সেই বেদ নিধির রক্ষক ও প্রাপক, সকলের স্বামী, জগতের নিয়ন্তা, বেদবাণীর পিতা পরমেশ্বর নিরাকার হয়েও ঐ বেদ কোষের ধনরূপ জ্ঞানের মধ্যে দিয়ে ভক্তদের নিকট প্রকটিত।।৬৪।।
इस भाष्य को एडिट करें