Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 42
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
1
त्व꣢꣯मित्स꣣प्र꣡था꣢ अ꣣स्य꣡ग्ने꣢ त्रातरृ꣣तः꣢ क꣣विः꣢ । त्वां꣡ विप्रा꣢꣯सः समिधान दीदिव꣣ आ꣡ वि꣢वासन्ति वे꣣ध꣡सः꣢ ॥४२॥
स्वर सहित पद पाठत्व꣢म् । इत् । स꣣प्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । अ꣡ग्ने꣢꣯ । त्रा꣣तः । ऋतः꣢ । क꣣विः꣢ । त्वाम् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । समिधान । सम् । इधान । दीदिवः । आ꣢ । वि꣣वासन्ति । वेध꣡सः꣢ ॥४२॥
स्वर रहित मन्त्र
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥४२॥
स्वर रहित पद पाठ
त्वम् । इत् । सप्रथाः । स । प्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः । त्वाम् । विप्रासः । वि । प्रासः । समिधान । सम् । इधान । दीदिवः । आ । विवासन्ति । वेधसः ॥४२॥
सामवेद - मन्त्र संख्या : 42
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
পদার্থ -
ত্বমিৎ সপ্রথা অস্যগ্নে ত্রাতর্ঋতঃ কবিঃ।
ত্বাং বিপ্রাসঃ সমিধানং দীদিব আ বিবাসন্তি বেধসঃ।।৭৯।।
(সাম ৪২)
পদার্থঃ (সমিধানম্) ধ্যানকৃত (দীদিবঃ) তেজোময় (ত্রাতঃ) রক্ষক (অগ্নে) পরমাত্মা! (ত্বম্ সপ্রথঃ) তুমি সর্বতো ব্যাপ্ত, (ঋতঃ) সত্য এবং (কবিঃ) জ্ঞানী (অসি) হওয়ায় (ত্বাম্ ইৎ) তোমাকেই (বেধসঃ) মেধাবী ও (বিপ্রাসঃ) জ্ঞানী ব্যক্তিরা (আবিবাসন্তি) সর্ব প্রকারে ভজনা করেন।
ভাবার্থ -
ভাবার্থঃ হে পরম প্রিয় পরমাত্মা! তুমি সকলের রক্ষক, তেজোময়, সত্য, সর্বব্যাপক এবং জ্ঞানী। জ্ঞানী, মহাত্মা ব্যক্তিগণ তোমার ভজন করে নিজের জন্ম সফল করেন, সৎসঙ্গীদেরকেও তোমার ভক্তি এবং জ্ঞানের উপদেশ করে তাদের কল্যাণ করেন।।৭৯।।
इस भाष्य को एडिट करें