यजुर्वेद - अध्याय 36/ मन्त्र 23
ऋषिः - दध्यङ्ङाथर्वण ऋषिः
देवता - सोमो देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
3
सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒।योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः॥२३॥
स्वर सहित पद पाठसु॒मि॒त्रि॒या इति॑ सुऽमित्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒ ॥ यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः ॥२३ ॥
स्वर रहित मन्त्र
सुमित्रिया नऽआप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योस्मान्द्वेष्टि यञ्च वयन्द्विष्मः ॥
स्वर रहित पद पाठ
सुमित्रिया इति सुऽमित्रियाः। नः। आपः। ओषधयः। सन्तु। दुर्मित्रिया इति दुःऽमित्रियाः। तस्मै। सन्तु॥ यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः॥२३॥
विषय - प्रार्थनाविषयः
व्याखान -
हे सर्वमित्रसम्पादक! आपकी कृपा से (आप:) प्राण और जल तथा विद्या (ओषधयः) और ओषधि (नः सुमित्रिया:) हम लोगों के लिए सदा सुखदायक (सन्तु) हों, कभी प्रतिकूल न हों और (यो अस्मान् द्वेष्टि) जो हमसे द्वेष, अप्रीति, शत्रुता करता है तथा (वयं च यं द्विष्मः) जिस दुष्ट से हम द्वेष करते हैं, हे न्यायकारिन् ! (तस्मै) उसके लिए (दुर्मित्रिया:) पूर्वोक्त प्राणादि प्रतिकूल, दुःखकारक ही (सन्तुः) हों, अर्थात् जो अधर्म करे उसको . आपके रचे जगत् के पदार्थ दुःखदायक ही हों, जिससे वह [अधर्म न करे और] हमको दुःख न दे सके, पुन: हम लोग सदा सुखी ही रहें ॥ २९ ॥
टिपण्णी -
१. पुनः = जिससे
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal