ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 5
आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑व॒: करा॑णि । आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वा॒: पृत॑ना जयाति ॥
स्वर सहित पद पाठआ । वः॒ । य॒क्षि॒ । अ॒मृत॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि । आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धेया॑म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥
स्वर रहित मन्त्र
आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिव: कराणि । आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वा: पृतना जयाति ॥
स्वर रहित पद पाठआ । वः । यक्षि । अमृतऽत्वम् । सुऽवीरम् । यथा । वः । देवाः । वरिवः । कराणि । आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥ १०.५२.५
ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 5
पदार्थः -
(देवाः) हे विद्वांसः ! (वः) युष्माकम् (यथा वरिवः कराणि) यथा हि परिचर्यां करोमि, तथैव (वः-सुवीरम् अमृतत्वम्-आयक्षि) युष्माकं सुबलं सुष्ठुज्ञानबलं खल्वमृतरूपं स्वस्मिनादधे समन्ताद् धारयामि (इन्द्रस्य वज्रं बाह्वोः आधेयाम्) ऐश्वर्यवतः परमात्मनो ज्ञानमयमोजः “वज्रो वा ओजः” [श० ८।४।१।२०] अज्ञानबाधकयोरात्ममनसो-रभ्यन्तरे ह्यादधामि (अथ-इमाः-विश्वाः पृतनाः-जयाति) अनन्तर-मिमाः सर्वा विरोधिन्यो वासना मनुष्यो जयति ॥५॥