ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 6
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥
स्वर सहित पद पाठदे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥
स्वर रहित मन्त्र
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥
स्वर रहित पद पाठदेवी इति । दिवः । दुहितरा । सुशिल्पे इति सुऽशिल्पे । उषसानक्ता । सदताम् । नि । योनौ । आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुऽभगे । उपऽस्थे ॥ १०.७०.६
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 6
अष्टक » 8; अध्याय » 2; वर्ग » 22; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 22; मन्त्र » 1
पदार्थः -
(दिवः-दुहितरा सुशिल्पे देवी-उषासानक्ता) सूर्यस्येव प्रकाशमानस्य ज्ञानसूर्यस्य विदुषो दुहितराविव दोग्ध्र्यौ सुकर्मसाधिके “शिल्पं कर्मनाम” [निघ० २।१] दिव्यसुखदात्र्यौ-उषोरात्रे इव विद्यायोषे (योनौ निसदताम्) सुबुद्धौ प्रशस्तबुद्धिमति मयि जने “सुधीन् योनीन्” [काठ० १।१२] नितिष्ठतां (सुभगे-उशती) हे सुभाग्यनिमित्तभूते ! कमनीये (उशन्तः-देवासः) कामयमाना विद्वांसः (वाम्-उरौ-उपस्थे-आसीदन्तु) युवयोः-विस्तृते उपयुक्त- स्थानेऽध्ययनश्रवणस्थाने समन्तात् प्राप्नुवन्ति ‘लडर्थे लोट् छान्दसः’ ॥६॥