यजुर्वेद - अध्याय 39/ मन्त्र 5
प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः स॑ꣳस॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ऽउद्य॑तऽआश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न्। मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो ह्रि॒यमा॑णऽआग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः॥५॥
स्वर सहित पद पाठप्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। स॒म्भ्रि॒यमा॑ण॒ इति॑ सम्ऽभ्रि॒यमा॑णः। स॒म्राडिति॑ स॒म्ऽराट्। सम्भृ॑त॒ इति॒ सम्ऽभृ॑तः। वैश्व॒दे॒व इति॑ वैश्वऽदे॒वः। स॒ꣳस॒न्न इति॑ सम्ऽस॒न्नः। घ॒र्मः। प्रवृ॑क्त॒ इति प्रऽवृ॑क्तः। तेजः॑। उद्य॑त॒ इत्युत्ऽय॑तः। आ॒श्वि॒नः। प॑यसि। आ॒नी॒यमा॑न॒ इत्या॑ऽनी॒यमा॑ने। पौ॒ष्णः। वि॒ष्य॒न्दमा॑ने। वि॒स्य॒न्दमा॑न॒ इति॑ विऽस्य॒न्दमा॑ने। मा॒रु॒तः। क्लथ॑न् ॥ मै॒त्रः। शर॑सि। स॒न्ता॒य्यमा॑न॒ इति॑ सम्ऽता॒य्यमा॑ने। वा॒य॒व्यः᳖। ह्रि॒यमा॑णः। आ॒ग्ने॒यः। हू॒यमा॑नः। वाक्। हु॒तः ॥५ ॥
स्वर रहित मन्त्र
प्रजापतिः सम्भ्रियमाणः सम्राट्सम्भृतो वैश्वदेवः सँसन्नो घर्मः प्रवृक्तस्तेजऽउद्यतऽआश्विनः पयस्यानीयमाने पौष्णो विष्पन्दमाने मारुतः क्लथन् । मैत्रः शरसि संताय्यमाने वायव्यो हि््रयमाण आग्नेयो हूयमानो वाग्घुतः ॥
स्वर रहित पद पाठ
प्रजापतिरिति प्रजाऽपतिः। सम्भ्रियमाण इति सम्ऽभ्रियमाणः। सम्राडिति सम्ऽराट्। सम्भृत इति सम्ऽभृतः। वैश्वदेव इति वैश्वऽदेवः। सꣳसन्न इति सम्ऽसन्नः। घर्मः। प्रवृक्त इति प्रऽवृक्तः। तेजः। उद्यत इत्युत्ऽयतः। आश्विनः। पयसि। आनीयमान इत्याऽनीयमाने। पौष्णः। विष्यन्दमाने। विस्यन्दमान इति विऽस्यन्दमाने। मारुतः। क्लथन्॥ मैत्रः। शरसि। सन्ताय्यमान इति सम्ऽताय्यमाने। वायव्यः। ह्रियमाणः। आग्नेयः। हूयमानः। वाक्। हुतः॥५॥
विषय - पुनश्च, त्याचविषयी -
शब्दार्थ -
शब्दार्थ - हे मनुष्यानो, (संम्भ्रियमाणः) सम्यक धारण केलेला (सम्राट् ) प्रकाशमान आणि (वैश्वदेवः) सर्व उत्तम जीवात्म्यांना वा पदार्थाना (संसन्नः) सम्यकप्रकारे प्राप्त होणारा जो (घर्मः) धामरूप (तेजः) प्रकाश आहे (ईश्वराने दिलेला तेज वा उत्साह आहे, तुम्ही तो धारण करा) तसेच (प्रवक्तः) शरीरापासून वेगळा झालेला, आणि (उद्यतः) वरच्या दिशेला जाणारा (आत्मा) (आश्विनः) प्राण-अपानविषयक तेज धारण करतो. (अनीयमाने) आणलेल्या वा प्राप्त (पयसि) (सरोवर, नदी आदी) जलामधे (पौष्णः) पृथ्वी विषयक तेज धारण करतो. तो आत्मा (विस्यन्दमाने) विशेषत्वाने प्राप्त वेळ अथवा संधीमधे (मारूतः) मनुष्य विषयक तेज तसेच (क्लथन्) हिंसा करताना (हातून चुकून हिंसा घडतांना) (मैत्रः) मित्र प्राण विषयक तेज धारण करतो (मनुष्याला हिंसेपासून वाचवितो) (संताय्यमाने) बांधलेल्या वा सांभाळ केलेल्या (शरसि) सरोवरामधे (वायव्यः) वायूविषयक तेज धारण करतो (ह्रियमाण) हरण केलेला वा आणलेला (आग्नेय) अग्नीविषयक तेज तसेच (हूयमानः) बोलावलेला (वाक्) बोलणारा जो (हुतः) शब्दा आहे, त्याचे तेज धारण करतो. (प्रजापतिः) प्रजारक्षक जीवाला ज्या ज्या प्रकारचे विविध तेज (सम्भृता) धारण वा पोषित करतो, (जीवात्म्याला ते तेज देणारा जो परमात्मा, हे मनुष्यानो, तुम्ही त्या परमात्म्याची उपासना करा. ॥5॥
भावार्थ - भावार्थ - जेव्हा हा जीवात्मा शरीर सोडतो तेव्हा तो सर्व पृथ्वी आदी पदार्थात भ्रमण करीत असतो वा जिथे तिथे प्रवेश करीत असतो आणि इकडे तिकडे जात-येत शेवटी आपल्या कृतकर्माप्रमाणे आणि ईश्वरीय व्यवस्थेप्रमाणे पुढील जन्म पावतो, तेव्हाच तो पुन्हा शरीररूपाने व्यक्त होतो. ॥5॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal