Loading...
ऋग्वेद मण्डल - 10 के सूक्त 183 के मन्त्र
1 2 3
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 183/ मन्त्र 2
    ऋषिः - प्राजावान्प्राजापत्यः देवता - अन्वृचं यजमानयजमानपत्नीहोत्राशिषः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूया॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥

    स्वर सहित पद पाठ

    अप॑श्यम् । त्वा॒ । मन॑सा । दीध्या॑नाम् । स्वाया॑म् । त॒नू इति॑ । ऋत्व्ये॑ । नाध॑मानाम् । उप॑ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥


    स्वर रहित मन्त्र

    अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । उप मामुच्चा युवतिर्बभूया: प्र जायस्व प्रजया पुत्रकामे ॥

    स्वर रहित पद पाठ

    अपश्यम् । त्वा । मनसा । दीध्यानाम् । स्वायाम् । तनू इति । ऋत्व्ये । नाधमानाम् । उप । माम् । उच्चा । युवतिः । बभूयाः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥ १०.१८३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 183; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 41; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (स्वायां तनू) हे देवि ! अपने शरीर में (ऋत्व्ये) ऋतुकाल पर (नाधमानाम्) गृहस्थधर्म की याचना करती हुई को (मनसा दीध्यानाम्) अपने मन से दीप्यमान तेजस्विनी को (त्वा-अपश्यम्) मैं पुरुष तुझे देखता हूँ (माम्-उप) मेरे समीप (उच्चा युवतिः-बभूयाः) आदर पाई हुई तू युवती हो, बनी रह (पुत्रकामे) हे पुत्रों को चाहनेवाली ! (प्रजया-प्रजायस्व) सन्तति से प्रजा के लक्ष्य से सन्तान उत्पन्न कर ॥२॥

    भावार्थ

    विवाहसम्बन्धी वधू के प्रस्ताव को वर स्वीकार करे, यौवनसम्पन्न तेजस्विनी वधू के साथ विवाह करना चाहिये, विवाह सन्तानोत्पत्ति के लिए करने का आदेश है तथा गृहस्थधर्म ऋतुकाल में किया जाना चाहिए, अन्यथा नहीं ॥२॥

    संस्कृत (1)

    पदार्थः

    (स्वायां तनू-ऋत्व्ये नाधमानाम्) स्वकीये शरीरे ऋतुकाले गार्हस्थ्यं याचमानाम् (मनसा दीध्यानां त्वाम्-अपश्यम्) स्वमनसा दीप्यमानां तेजस्विनीमहं पुरुषः पश्यामि (माम्-उप-उच्चा युवतिः-बभूयाः) माम्-उप, मम समीपं खलूच्चा आदृता युवतिर्भूयाः “श्लुश्छान्दसः” आशिषि लिङि (पुत्रकामे प्रजया प्रजायस्व) सन्ततिं कामयमाने त्वं प्रजारूपेण प्रजनय ॥२॥

    इंग्लिश (1)

    Meaning

    I see you moved at heart with desire, earnestly praying that you be fulfilled in life with the timely gift of progeny. Come, rise to me, be fulfilled as a youthful woman, reborn in your child as a mother.$(This verse may be taken as spoken by the husband to the wife.)

    मराठी (1)

    भावार्थ

    विवाहासंबंधी वधूचा प्रस्ताव वराने स्वीकारावा. यौवनसंपन्न तेजस्विनी वधूबरोबर विवाह केला पाहिजे. विवाह हा संतानोत्पत्तीसाठी करण्याचा आदेश आहे. गृहस्थधर्म ऋतुकालात केला पाहिजे, अन्यथा नाही. ॥२॥

    Top