Loading...
अथर्ववेद के काण्ड - 1 के सूक्त 27 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 27/ मन्त्र 3
    ऋषि: - अथर्वा देवता - चन्द्रमाः, इन्द्राणी छन्दः - अनुष्टुप् सूक्तम् - स्वस्त्ययन सूक्त
    29

    न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः। वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥

    स्वर सहित पद पाठ

    न । व॒हव॑: । सम् । अ॒श॒क॒न् । न । अ॒र्भ॒का: । अ॒भि । द॒धृ॒षु॒: । वे॒णो: । अङ्गा॑:ऽइव । अ॒भित॑: । अस॑म्ऽऋध्दा: । अ॒घ॒ऽयव॑: ॥


    स्वर रहित मन्त्र

    न बहवः समशकन्नार्भका अभि दाधृषुः। वेणोरद्गा इवाभितो ऽसमृद्धा अघायवः ॥

    स्वर रहित पद पाठ

    न । वहव: । सम् । अशकन् । न । अर्भका: । अभि । दधृषु: । वेणो: । अङ्गा:ऽइव । अभित: । असम्ऽऋध्दा: । अघऽयव: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 27; मन्त्र » 3
    Acknowledgment

    हिन्दी (2)

    विषय

    युद्ध का प्रकरण।

    पदार्थ

    (न) न तो (बहवः) बहुत से शत्रु (समशकन्) समर्थ हुए (न) और न (अर्भकाः) वह निर्बल हो जाने पर (अभिदाधृषुः) कुछ साहस कर सके, (वेणोः) बाँस के (अद्गाः) मालपुओं के (इव) समान (अघायवः) बुरा चीतनेवाले शत्रु (असमृद्धाः) निर्धन [होवें] ॥३॥

    भावार्थ

    राजा दुराचारी दुष्टों को ऐसा वश में करे कि वह एकत्र न हो सकें और न सता सकें और जैसे नीरस सूखे बाँस आदि तृण का भोजन पुष्टिदायक नहीं होता, इसी प्रकार सर्वथा निर्बल कर दिये जावें। इसी प्रकार मनुष्य आत्मशिक्षा करें ॥३॥ सायणभाष्य में (दाधृषुः) के स्थान में [दादृशुः] और (अद्गाः) के स्थान में [उद्गाः] है ॥

    टिप्पणी

    ३−बहवः। लङ्घिबंह्योर्नलोपश्च। उ० १।२९। इति बृहि वृद्धौ−कु, नस्य लोपः। विपुलाः, हस्त्यश्वरथपदातियुक्ताः शत्रवः। सम्। सम्यक्, अल्पमपीत्यर्थः। अशकन्। शक्लृ शक्तौ−लुङ्। जेतुं शक्ता अभूवन्। अर्भकाः। अर्त्तिगॄभ्यां भन्। उ० ३।१५२। इति ऋ गतौ-भन् स्वार्थे-कन्। दभ्रमभ्रकमित्यल्पस्य। इति यास्कः−निरु० ३।२०। अल्पाः, निर्बलाः। अभि। आभिमुख्येन। दाधृषुः। धृषु संहतौ, हिंसे, प्रागल्भ्ये−लिट्। दीर्घः। धृष्टाः प्रगल्भा बभूवुः। वेणोः। अजिवृरीभ्यो निच्च। उ० ३।३८। इति अज गतिक्षेपणयोः−णु। वीभावो गुणश्च। वंशकाण्डस्य नीरसतृणस्य इत्यर्थः। अद्गाः। गन् गम्यद्योः। उ० १।१२३। इति अद भक्षणे−गन्। अद्यते भक्ष्यते स अद्गः। पुरोडाशाः। अभितः। सर्वतः। अन्यद् व्याख्यातम्। म० २ ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Ruler’s Army

    Meaning

    Neither the many nor the few of the evil doers like slender sticks of cane are able to challenge us. Their mind and morale is broken down to naught all round.

    Top