Loading...
अथर्ववेद के काण्ड - 1 के सूक्त 27 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 27/ मन्त्र 4
    ऋषि: - अथर्वा देवता - चन्द्रमाः, इन्द्राणी छन्दः - अनुष्टुप् सूक्तम् - स्वस्त्ययन सूक्त
    32

    प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॑न्द्रा॒ण्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥

    स्वर सहित पद पाठ

    प्र । इ॒त॒म् । पा॒दौ॒ । प्र । स्फु॒र॒त॒म् । वह॑तम् । पृ॒ण॒त: । गृ॒हान् । इ॒न्द्रा॒णी । ए॒तु॒ । प्र॒थ॒मा । अजी॑ता । अमु॑षिता । पु॒र: ॥


    स्वर रहित मन्त्र

    प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्। इन्द्राण्येतु प्रथमाजीतामुषिता पुरः ॥

    स्वर रहित पद पाठ

    प्र । इतम् । पादौ । प्र । स्फुरतम् । वहतम् । पृणत: । गृहान् । इन्द्राणी । एतु । प्रथमा । अजीता । अमुषिता । पुर: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 27; मन्त्र » 4
    Acknowledgment

    हिन्दी (2)

    विषय

    युद्ध का प्रकरण।

    पदार्थ

    (पादौ) हे हमारे दोनों पाँव (प्रेतम्) आगे बढ़ो, (प्रस्फुरतम्) फुरती करे जाओ, (पृणतः) तृप्त करनेवाले (गृहान्) कुटुम्बियों के पास [हमें] (वहतम्) पहुँचाओ। (प्रथमा) अपूर्व वा विख्यात (अजीता=अजिता) बिना जीती और (अमुषिता) विना लूटी हुई (इन्द्राणी) इन्द्र की शक्ति, महा सम्पत्ति (पुरः) [हमारे] आगे-आगे (एतु) चले ॥४॥

    भावार्थ

    १−महाप्रतापी शूरवीर पुरुषार्थी राजा विजय करके और बहुत धन प्राप्त करके सावधान होकर अपने घर को लौटे और अपने मित्रों में अनेक प्रकार से उन्नति करके सुखभोग करे ॥ २−जितेन्द्रिय पुरुष आत्मस्थ परमेश्वर के दर्शन से परोपकार करके सुख प्राप्त करे ॥४॥ (इ॒हेन्द्रा॒णी॒मुप॑ह्वये वरुणा॒नीं स्व॒स्तये॑) ऋ० १।२२।१२। इस मन्त्र में (इन्द्राणी) इन्द्र सूर्य वा वायु की शक्ति और (वरुणानी) वरुण जल की शक्ति ऐसा अर्थ श्रीमद्दयानन्दभाष्य में है ॥

    टिप्पणी

    ४−प्र+इतम्। इण् गतौ−लोट्। युवां प्रकर्षेण गच्छतम्। पादौ। हे मम पादौ। स्फुरतम्। स्फुर स्फूर्तौ, चलने च−लोट्। शीघ्रं चलतम्। वहतम्। वह प्रापणे−लोट्, द्विकर्मकः। अस्मान् प्रापयतम्। पृणतः। पृण तर्पणे, तुदादिः−शतृ। तर्पयितॄन् सुखयितॄन् पुरुषान्। गृहान्। पुंलिङ्गम्। गेहे कः। पा० ३।१।१४४। इति ग्रह आदाने−क। दारान् दारादीन् गृहस्थान् प्रति। इन्द्राणी। इन्द्राणीन्द्रस्य पत्नी−निरु० ११।३७। इन्द्रस्य विभूतिः−इति दुर्गाचार्यस्तद्वृत्तौ। इन्द्रवरुणभवशर्व०। पा० ४।१।४९। इति इन्द्र−ङीष् आनुक् च। इन्द्रस्य ऐश्वर्यशालिनः पत्नी पालयित्री शक्तिः। महासमृद्धिः महालक्ष्मीः। एतु। इण्−गतौ। गच्छतु। प्रथमा। १।१२।१। अपूर्वा। प्रख्याता, उत्कृष्टा। अजीता। जि-क्त। सांहितिको दीर्घः। अनिर्जिता, अपराभूता। अमुषिता। मुष वधे, लुण्ठने−क्त। अनपहृता। पुरः। पुरस्तात्। अस्माकम् अग्रे ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Ruler’s Army

    Meaning

    Let the two columns of the army go forward, quick, fast and shining, take us to the house of the munificent master and ruler. And let the pioneering force, unconquered and unhurt lead us on back home.

    Top