अथर्ववेद - काण्ड 1/ सूक्त 8/ मन्त्र 1
ऋषि: - चातनः
देवता - बृहस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यातुधाननाशन सूक्त
29
इ॒दं ह॒विर्या॑तु॒धाना॑न्न॒दी फेन॑मि॒वा व॑हत्। य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ॥
स्वर सहित पद पाठइ॒दम् । ह॒वि: । या॒ऽतुधाना॑न् । न॒दी । फेन॑म्ऽइव । आ । व॒ह॒त् ।य: । इ॒दम् । स्त्री । पुमा॑न् । अक॑: । इ॒ह । स: । स्तु॒व॒ता॒म् । जन॑: ॥
स्वर रहित मन्त्र
इदं हविर्यातुधानान्नदी फेनमिवा वहत्। य इदं स्त्री पुमानकरिह स स्तुवतां जनः ॥
स्वर रहित पद पाठइदम् । हवि: । याऽतुधानान् । नदी । फेनम्ऽइव । आ । वहत् ।य: । इदम् । स्त्री । पुमान् । अक: । इह । स: । स्तुवताम् । जन: ॥
विषय - सेनापति के लक्षण।
पदार्थ -
(इदम्) यह (हविः) [हमारी] भक्ति (यातुधानान्) राक्षसों को (आवहत्) ले आवे, (इव) जैसे (नदी) नदी (फेनम्) फेन को। (यः) जिस किसी (पुमान्) मनुष्य ने अथवा (स्त्री) स्त्री ने (इदम्) इस [पापकर्म] को (अकः) किया है (सः जनः) वह पुरुष (स्तुवताम्) [तेरी] स्तुति करे ॥१॥
भावार्थ - प्रजा की पुकार सुनकर जब राजा दुष्टों को पकड़ता है, अपराधी स्त्री और पुरुष अपने अपराध को अङ्गीकार कर लेते और उस प्रतापी राजा की स्तुति करते हैं ॥१॥ (स्त्री) शब्द का अर्थ संग्रह करने हारी वा स्तुति योग्य और [पुमान्] का अर्थ रक्षक वा पुरुषार्थी है।
टिप्पणी -
१−इदम्। प्रस्तुतं, क्रियमाणम्। हविः। १।४।३। दानम्। भक्तिः। आवाहनम्। यातु-धानान्। १।७।१। पीडाप्रदान् राक्षसान्। नदी। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति णद ध्वनौ-पचाद्यच्। गणे नदट् इति पाठात् टित्त्वात्-ङीप्। नदति प्रवाहवेगेन शब्दायत इति। नद्यः कस्मात् नदना भवन्ति शब्दवत्यः−निरु० २।२४। नदनशीला, सरित्, तरङ्गिणी। फेनम्। फेनमीनौ। उ० ३।३। इति स्फायी वृद्धौ-नक्, फेशब्दादेशः। स्फायते वर्धते स फेनः। हिण्डीरम्, समुद्रफेनम्। आ+वहत्। वह प्रापणे-लेट्। आनयेत्। स्त्री। स्त्यायतेर्ड्रट्। उ० ४।१६६। इति स्त्यै संहतौ, ध्वनौ−ड्रट्, ङीप्। स्त्यायति शब्दयति गृहृणाति वा गुणान् सा। यद्वा, ष्टुञ् स्तुतौ-ड्रट्। ङीप्। स्तौति गुणान् वा स्तूयते सा स्त्री। नारी। पुमान्। पातेर्डुमसुन्। उ० ४।१७८। इति पा रक्षणे डुमसुन्। डित्वात् टिलोपः। पातीति पुमान् मनुष्यः, पुरुषः। अकः। डुकृञ् करणे-लुङ्। हल्ङ्याब्भ्यो दीर्घात्०। पा० ६।१।६८। इति ति इत्यस्य इकारलोपे तलोपः। अकार्षीत्। स्तुवताम्। ष्टुञ् स्तुतौ-लोट्। छन्दसि शः। स्तुतिं करोतु। जनः। जनी प्रादुर्भावे, वा जन जनने-अच्। जायते जनयति वा स जनः। लोकः ॥
Bhashya Acknowledgment
Subject - Elimination of the Evil
Meaning -
Let this havi, holy submission (of relevant material, investigation report, etc., in the yajnic social management and administration), bring up the saboteurs to book like a rushing stream that brings up the foam, and whoever the man or woman that has committed the foul act must come up here and respestfully present his or her explanation of the case to the ruling authority.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal