Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 26 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 26/ मन्त्र 6
    ऋषि: - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२६
    21

    के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑। समु॒षद्भि॑रजायथाः ॥

    स्वर सहित पद पाठ

    के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेश॑: । म॒र्या॒: । अ॒पे॒शसे॑ ॥ सम् । उ॒षत्ऽभि॑: । अ॒जा॒य॒था॒: ॥२६.६॥


    स्वर रहित मन्त्र

    केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः ॥

    स्वर रहित पद पाठ

    केतुम् । कृण्वन् । अकेतवे । पेश: । मर्या: । अपेशसे ॥ सम् । उषत्ऽभि: । अजायथा: ॥२६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 26; मन्त्र » 6
    Acknowledgment

    हिन्दी (2)

    विषय

    ४-६ परमेश्वर के गुणों का उपदेश।

    पदार्थ

    (मर्याः) हे मनुष्यो ! (अकेतवे) अज्ञान हटाने के लिये (केतुम्) ज्ञान को और (अपेशसे) निर्धनता मिटाने के लिये (पेशः) सुवर्ण आदि धन को (कृण्वन्) करता हुआ वह [परमात्मा-मन्त्र० , ६] (उषद्भिः) प्रकाशमान गुणों के साथ (सम्) अच्छे प्रकार (अजायथाः) प्रकट हुआ है ॥६॥

    भावार्थ

    मनुष्य प्रयत्न करके परमात्मा को विचारते हुए सृष्टि के पदार्थों से उपकार लेकर ज्ञानी और धनी होवें ॥६॥

    टिप्पणी

    यह मन्त्र यजुर्वेद में भी है-२६।३७ और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ३०७ ग्रन्थप्रामाण्याप्रामाण्यविषय में भी व्याख्यात है ॥ ६−(केतुम्) केतुरिति प्रज्ञानाम-निघ० ३।९। प्रज्ञानम् (कृण्वन्) कृवि हिंसाकरणयोः-शतृ। कुर्वन् सन् सः परमेश्वरः-म० , ६ (अकेतवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति तुमुनः कर्मणि चतुर्थी। अज्ञानं नाशयितुम् (पेशः) पिश गतौ-अवयवे दीपनायां च-असुन्। पेश इति हिरण्यनाम-निघ० १।२। पेश इति रूपनाम पिंशतेर्विपिशितं भवति निरु० ८।११। सुवर्णादिधनं रूपं वा (मर्याः) मनुष्याः (अपेशसे) निर्धनतां नाशयितुम् (सम्) सम्यक् (उषद्भिः) उष दाहे-शतृ। प्रकाशमानैर्गुणैः (अजायथाः) प्रथमपुरुषस्य मध्यमपुरुषः। अजायत। प्रादुरभवत् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Self-integration

    Meaning

    Children of the earth, know That who creates light and knowledge for the ignorant in darkness and gives form and beauty to the formless and chaotic, and regenerate yourselves by virtue of the men of knowledge and passion for action.

    Top