Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 12 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 12/ मन्त्र 7
    ऋषिः - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - आर्ष्यनुष्टुप् सूक्तम् - शालनिर्माण सूक्त
    102

    एमां कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह। एमां प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ॥

    स्वर सहित पद पाठ

    आ । इ॒माम् । कु॒मा॒र: । तरु॑ण: । आ । व॒त्स: । जग॑ता । स॒ह । आ । इ॒माम् । प॒रि॒ऽस्रुत॑: । कु॒म्भ: । आ । द॒ध्न: । क॒लशै॑: । अ॒गु॒: ॥१२.७॥


    स्वर रहित मन्त्र

    एमां कुमारस्तरुण आ वत्सो जगता सह। एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥

    स्वर रहित पद पाठ

    आ । इमाम् । कुमार: । तरुण: । आ । वत्स: । जगता । सह । आ । इमाम् । परिऽस्रुत: । कुम्भ: । आ । दध्न: । कलशै: । अगु: ॥१२.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 7
    Acknowledgment

    हिन्दी (4)

    विषय

    नवीनशाला का निर्माण और प्रवेश।

    पदार्थ

    (इमाम्) इस [शाला] में (कुमारः) बालक, (आ) और (तरुणः) युवा, (आ) और (जगता सह) चलनेवाले गौ आदि के साथ (वत्सः) बछड़ा, (आ) और (इमाम्) इस [शाला] में (परिस्रुतः) पिघलते हुए रस का (कुम्भः) घड़ा (दध्नः) दही के (कलशैः) कलशों के साथ (आ अगुः) आये हैं ॥७॥

    भावार्थ

    गृहस्थ लोग सब प्रकार की आवश्यक सामग्री अपने घरों में रक्खें ॥७॥

    टिप्पणी

    ७−(आ)। समुच्चये। (इमाम्)। परिदृश्यमानां शालाम्। (कुमारः)। म० ३। बालकः। (तरुणः)। त्रो रश्च लो वा। उ० ३।५४। इति तॄ तरणे अभिभवे च-उनन्। युवा। (वत्सः)। म० ३। गोशिशुः। (जगता)। अ० १।३१।४। गमनशीलेन। गवादिना सह। (परिस्रुतः)। स्रु गतौ-क्विप्, तुक् आगमः। परिस्रवणशीलस्य रसस्य। (कुम्भः)। कुं भूमिम् उम्भति पूरयति जलेन। कु+उम्भ पूरणे-अच्। शकन्ध्वादिरूपम्। घटः। (दध्नः)। भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ। वा० पा० ३।२।१७१। इति धाञ् धारणे-कि, लिड्वच्च। दुग्धविकृतभेदस्य। (कलशैः)। कलं शब्दं शवति प्राप्नोति। कल+शु गतौ ड-। यद्वा। कला+शीङ् शयने-ड। कलशः। कस्मात् कला अस्मिञ्छेरते मात्राः कलिश्च कलाश्च किरतेर्विकीर्णमात्राः-निरु० ११।१२। कलशैः घटैः। (आ अगुः)। इण् गतौ-लुङ्। आगमन्। आगता ॥

    इस भाष्य को एडिट करें

    विषय

    दधि+मधु

    पदार्थ

    १. (इमाम्) = इस शाला में (तरुण:) = वासनाओं को तैर जानेवाला (कुमारः) = कुमार आ [गच्छतु] प्रास हो। (वत्सः) = बछड़ा जगता (सह) = गमनशील गौ आदि में साथ (आ) = [गच्छत]-प्राप्त हो। २. (इमाम्) = इस शाला को (परिस्तुतः) = प्रस्त्रवणशील शहद आदि का भरा हुआ (कुम्भ:) = घड़ा (आ) = प्राप्त  हो। ये घड़े (दध्नः कलशै:) = दही के कलशों-घड़ों के साथ (अगु:) = प्रास हों।

    भावार्थ

    घर में तरुण कुमारों व बछड़ों का आगमन हो। यहाँ दधि-पटों के साथ शहद के कुम्भ प्राप्त हों।

    इस भाष्य को एडिट करें

    भाषार्थ

    (इमाम्) इस शाला को (कुमारः) कुमार पुत्र तथा (तरुणः) युवा पुत्र (आ) प्राप्त हुए हैं, (जगता सह) गमन करनेवाली अर्थात् चलती-फिरती गौ के साथ (वत्सः) बछड़ा (आ) आया है, प्राप्त हुआ है। (इमाम्) इस शाला को (परिस्रुतः कुम्भः) परिस्रवणशील मधु तथा घृत का घड़ा (आ) प्राप्त हुआ है, और (दध्न:) दधि के (कलशैः) कलशै: के साथ ये सब (आ अगुः) आ गये हैं, प्राप्त हो गये हैं।

    इस भाष्य को एडिट करें

    विषय

    बड़े २ भवन बनाने का उपदेश ।

    भावार्थ

    (इमां) इस शाला में (कुमारः) कुमार बालक (तरुणः) युवा पुरुष और (वत्सः) बच्चे (जगता सह) अन्य भी जीवों के साथ (आ अगुः) आवें, और (इमां) इसमें (परिस्रुतः) स्त्रवण करने हारे पदार्थ घी, दूध, मक्खन, शहद आदि के (कुम्भः) घड़े, (दक्षः) दही के (कलशैः) भरे कलसों सहित (आ अगुः) आवें ।

    टिप्पणी

    (प्र०) ‘आत्मा कुमार’ (तृ०) ‘आत्वा परिश्रितः,’ (च०) ‘कलशश्च या’ इति पैप्प० सं०। एमां, परिश्रुतः इति क्वचित् । ‘परिस्त्रुतः कुम्भाः’, (च०) ‘कलशीरगुः’ इति सायणाभिमतः पाठः । (द्वि०) ‘जगदैः सह’ इति पा० गृ० सू० । ‘जगता सह’ इति आ० गृ० सू० । वत्सो भुवनाः परि इति शां० गृ० सू० ।

    ऋषि | देवता | छन्द | स्वर

    ब्रह्मा ऋषिः । वास्तोष्पतीयम् शालासूक्तम् । वास्तोष्पतिः शाला च देवते । १,४,५ त्रिष्टुभः । २ विराड् जगती । ३ बृहती । ६ शक्वरीगर्भा जगती । ७ आर्षी अनुष्टुप् । ८ भुरिग् । ९ अनुष्टुप् । नवर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Architecture

    Meaning

    May children, teenagers and youth come to this house with others in friendly company of the world. May potfuls of milk, honey and ghrta flow in and over in this house. May jars of curds and potfuls of butter come to this house in abundance.

    इस भाष्य को एडिट करें

    Translation

    May a grown up youth, a lad, and a baby son come to this house along with moving cattle. May the jars of pressed out juice along with the pitchers of curd be stored here.

    इस भाष्य को एडिट करें

    Translation

    Come to this house the children of tender age, come to this children full of youth with other cattles and come to this the jar brimmed up with juices, together with the jars of curdled milk.

    इस भाष्य को एडिट करें

    Translation

    To this house, let the tender boy, the youngman come, to this come the calf with other domestic animals. To this come the crock of flowing honey,milk and ghee, with jars of curdled milk.

    Footnote

    In a good house there should be kept a store of honey, ghee, milk and curdled milk (Dahl) young boys, elderly people, and domestic animals should roam freely in the house.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(आ)। समुच्चये। (इमाम्)। परिदृश्यमानां शालाम्। (कुमारः)। म० ३। बालकः। (तरुणः)। त्रो रश्च लो वा। उ० ३।५४। इति तॄ तरणे अभिभवे च-उनन्। युवा। (वत्सः)। म० ३। गोशिशुः। (जगता)। अ० १।३१।४। गमनशीलेन। गवादिना सह। (परिस्रुतः)। स्रु गतौ-क्विप्, तुक् आगमः। परिस्रवणशीलस्य रसस्य। (कुम्भः)। कुं भूमिम् उम्भति पूरयति जलेन। कु+उम्भ पूरणे-अच्। शकन्ध्वादिरूपम्। घटः। (दध्नः)। भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ। वा० पा० ३।२।१७१। इति धाञ् धारणे-कि, लिड्वच्च। दुग्धविकृतभेदस्य। (कलशैः)। कलं शब्दं शवति प्राप्नोति। कल+शु गतौ ड-। यद्वा। कला+शीङ् शयने-ड। कलशः। कस्मात् कला अस्मिञ्छेरते मात्राः कलिश्च कलाश्च किरतेर्विकीर्णमात्राः-निरु० ११।१२। कलशैः घटैः। (आ अगुः)। इण् गतौ-लुङ्। आगमन्। आगता ॥

    इस भाष्य को एडिट करें

    बंगाली (2)

    भाषार्थ

    (ইমাম্) এই গৃহকে (কুমারঃ) কুমার পুত্র ও (তরুণ) যুবক পুত্র (আ) প্রাপ্ত হয়েছে, (জগতা সহ) গমনকারী অর্থাৎ সচল গাভীর সাথে (বৎস) বাছুর (আ) এসেছে, প্রাপ্ত হয়েছে। (ইমাম্) এই গৃহকে (পরিস্রুতঃ কুম্ভঃ) পরিস্রবণশীল মধু ও ঘৃতের ঘড়া/কুম্ভ/কলস (আ) প্রাপ্ত হয়েছে, আর (দধ্নঃ) দধির (কলশৈঃ) কলশের সাথে এই সব (আ অগুঃ) উপস্থিত হয়েছে, প্রাপ্ত হয়েছে।

    इस भाष्य को एडिट करें

    मन्त्र विषय

    নবশালানির্মাণং প্রবেশশ্চঃ

    भाषार्थ

    (ইমাম্) এই [শালা]তে (কুমারঃ) বালক, (আ) এবং (তরুণঃ) যুবক, (আ) এবং (জগতা সহ) বিচরণকারী গবাদির সাথে (বৎসঃ) বাছুর, (আ) এবং (ইমাম্) এই [শালা] মধ্যে (পরিস্রুতঃ) পরিস্রুত রসের (কুম্ভঃ) কুম্ভ/ঘড়া/কলস (দধ্নঃ) দই এর (কলশৈঃ) কলশের সাথে (আ অগুঃ) এসেছে ॥৭॥

    भावार्थ

    গৃহস্থরা সকল প্রকারের আবশ্যক সামগ্রী নিজেদের ঘরে রাখুক ॥৭॥

    इस भाष्य को एडिट करें
    Top