Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 12 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 1
    ऋषि: - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - त्रिष्टुप् सूक्तम् - शालनिर्माण सूक्त
    103

    इ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा। तां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । ध्रु॒वाम् । नि । मि॒नो॒मि॒ । शाला॑म् । क्षेमे॑ । ति॒ष्ठा॒ति॒ । घृ॒तम् । उ॒क्षमा॑णा । ताम् । त्वा॒ । शा॒ले॒ । सर्व॑वीरा: । सु॒ऽवीरा॑: । अरि॑ष्टऽवीरा: । उप॑ । सम् । च॒रे॒म॒ ॥१२.१॥


    स्वर रहित मन्त्र

    इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा। तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥

    स्वर रहित पद पाठ

    इह । एव । ध्रुवाम् । नि । मिनोमि । शालाम् । क्षेमे । तिष्ठाति । घृतम् । उक्षमाणा । ताम् । त्वा । शाले । सर्ववीरा: । सुऽवीरा: । अरिष्टऽवीरा: । उप । सम् । चरेम ॥१२.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    नवीनशाला का निर्माण और प्रवेश।

    पदार्थ

    (इह एव) यहाँ पर ही (ध्रुवाम्) ठहराऊँ (शालाम्) शाला को (नि मिनोमि) जमाकर बनाता हूँ। वह (घृतम्) घी (उक्षमाणा) सींचती हुई (क्षेमे) लब्ध वस्तु की रक्षा में (तिष्ठाति) ठहरी रहे। (शाले) हे शाला (ताम् त्वा) उस तुझमें (उप=उपेत्य) आकर (सर्ववीराः) सब वीर पुरुषोंवाले (सुवीराः) अच्छे-अच्छे पराक्रमी पुरुषोंवाले और (अरिष्टवीराः) नीरोग पुरुषोंवाले (संचरेम) हम चलते-फिरते रहें ॥१॥

    भावार्थ

    हम अपने घर दृढ़ और उचित विभागवाले बनावें जिससे वायु, घाम (धूप) आदि के यथावत् सेवन से सब गृहस्थ स्त्री-पुरुष सदा हृष्ट-पुष्ट और स्वस्थ रहें ॥१॥

    टिप्पणी

    १−(इह)। अस्मिन् विचारिते स्थाने। (एव)। अवधारणे। (ध्रुवाम्)। ध्रु स्थैर्ये गतौ च-क। स्थिराम्। निश्चिताम्। (नि मिनोमि)। डुमिञ् प्रक्षेपणे। नितरां प्रक्षिपामि स्थापयामि। (शालाम्)। तमिविशिविडि०। उ० १।११८। इति शो निशाने अल्पीकरणे-कालन्। अथवा, शाल कथने-अच्। टाप्। गृहम्। (क्षेमे)। लब्धवस्तुनो रक्षणे। कुशले। (तिष्ठाति)। लेटि आडागमः। तिष्ठेत्। (घृतम्)। आज्यम्। दीप्तिम्। (उक्षमाणा)। सिञ्चन्ती। प्रयच्छन्ती। (ताम्)। तादृशीम्। (त्वा)। (शाले)। (सर्ववीराः)। अनेकशूरोपेताः। (सुवीराः)। शुभगुणवीरैर्युक्ताः। (अरिष्टवीराः)। रिष हिंसायाम्-क्त। अहिंसितवीराः। स्वस्थशूरयुक्ताः। (उप)। उपेत्य। (संचरेम)। व्यवहरेम ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Architecture

    Meaning

    Here itself I build the house, here it may stand firm, safe in peace, abundant in the beauty and bliss of light and air. Here, O blessed home, we may live together with noble children, all good and brave, unhurt and unassailed by any misfortune.

    Top