अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 20/ मन्त्र 5
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
39
त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं व॑र्धय। त्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय ॥
स्वर सहित पद पाठत्वम् । न॒: । अ॒ग्ने॒ । अ॒ग्निऽभि॑: । ब्रह्म॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ । त्वम् । न॒: । दे॒व॒ । दात॑वे । र॒यिम् । दाना॑य । चो॒द॒य॒ ॥२०.५॥
स्वर रहित मन्त्र
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय। त्वं नो देव दातवे रयिं दानाय चोदय ॥
स्वर रहित पद पाठत्वम् । न: । अग्ने । अग्निऽभि: । ब्रह्म । यज्ञम् । च । वर्धय । त्वम् । न: । देव । दातवे । रयिम् । दानाय । चोदय ॥२०.५॥
भाष्य भाग
हिन्दी (1)
विषय
ब्रह्मविद्या का उपदेश।
पदार्थ
(अग्ने) हे विद्वान् ! [परमेश्वर वा पुरुष] (अग्निभिः) विद्वानों के द्वारा (त्वम्) तू (नः) हमारे (ब्रह्म) वेद ज्ञान वा ब्रह्मचर्य (च) और (यज्ञम्) यज्ञ [१-विद्वानों के पूजन, २-पदार्थों के संगतिकरण, और ३-विद्यादि के दान] को (वर्धय) बढ़ा, (देव) हे दानशील, ! (त्वम्) तू (नः) हममें से (दातवे) दानशील पुरुष को (दानाय) दान के लिए (रयिम्) धन (चोदय) भेज ॥५॥
भावार्थ
मनुष्य परमेश्वर के ज्ञान से अपना ज्ञान और कर्मकौशल्य बढ़ावें और उपकारी कामों में आप सहायक बनें और दूसरों को सहायक बनावें ॥५॥
टिप्पणी
५−(नः) अस्माकम्। अस्माकं मध्ये। (अग्ने) हे विद्वन् परमेश्वर राजन् वा (अग्निभिः) म० १। विद्वद्भिः सह। (ब्रह्म) वेदज्ञानम्। ब्रह्मचर्यम्। (यज्ञम्) देवपूजनम्। पदार्थसंगतिकरणम्। विद्यादिदानम् (वर्धय) उन्नय। (देव) देवो दानाद्वा दीपनाद्वा-निरु० ७।१५। हे दानशील (दातवे) सितनिगमिमसि०। उ० १।६९। इति डुदाञ्-दाने-तुन्। दात्रे पुरुषाय। (रयिम्) धनम्। (दानाय) त्यागाय। (चोदय) प्रेरय ॥
इंग्लिश (1)
Subject
Man’s Self-development
Meaning
Hey Agni, lord self-refulgent, O enlightened and radiant spirit of knowledge, with flames of yajna fire, reflections of light and through kind and brilliant teachers inspire, energise and increase our knowledge of the spirit, our yajnic social order and our spirit of piety, unity and charity. O lord refulgent, kind and generous, bless us with wealth and inspire us with the spirit of charity and magnanimity.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(नः) अस्माकम्। अस्माकं मध्ये। (अग्ने) हे विद्वन् परमेश्वर राजन् वा (अग्निभिः) म० १। विद्वद्भिः सह। (ब्रह्म) वेदज्ञानम्। ब्रह्मचर्यम्। (यज्ञम्) देवपूजनम्। पदार्थसंगतिकरणम्। विद्यादिदानम् (वर्धय) उन्नय। (देव) देवो दानाद्वा दीपनाद्वा-निरु० ७।१५। हे दानशील (दातवे) सितनिगमिमसि०। उ० १।६९। इति डुदाञ्-दाने-तुन्। दात्रे पुरुषाय। (रयिम्) धनम्। (दानाय) त्यागाय। (चोदय) प्रेरय ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal