Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 21 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 1
    ऋषि: - ब्रह्मा देवता - गोसमूहः छन्दः - त्रिष्टुप् सूक्तम् - गोसमूह सूक्त
    70

    आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

    स्वर सहित पद पाठ

    आ । गाव॑: । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑ती: । पु॒रु॒ऽरूषा॑: । इ॒ह । स्यु॒: । इन्द्रा॑य । पू॒र्वी: । उ॒षस॑: । दुहा॑ना: ॥२१.१॥


    स्वर रहित मन्त्र

    आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥

    स्वर रहित पद पाठ

    आ । गाव: । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति । प्रजाऽवती: । पुरुऽरूषा: । इह । स्यु: । इन्द्राय । पूर्वी: । उषस: । दुहाना: ॥२१.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    विद्या के गुणों का उपदेश।

    पदार्थ

    (गावः) पाने वा स्तुति योग्य, विद्याएँ (आ अग्मन्) प्राप्त हुई हैं, (उत) और उन्होंने (भद्रम्) कल्याण (अक्रन्) किया है। वे (गोष्ठे) हमारी गोठ अर्थात् विद्यासमाज में (सीदन्तु) प्राप्त होवें और (अस्मे) हमें (रणयन्तु=रमयन्तु) सुख देवें। वे (इह) यहाँ समाज में (इन्द्राय) परम ऐश्वर्यवाले पुरुष के लिये (पूर्वीः) बहुत (उषसः) प्रभातवेलाओं तक (प्रजावतीः) उत्तम मनुष्योंवाली, (पुरुरूपाः) अनेक लक्षणवाली होकर (दुहानाः) [कामनाओं को] पूर्ण करती हुईं (स्युः) रहें ॥१॥

    भावार्थ

    विद्याएँ परमेश्वर से आकर संसार को महा उपकारी हुई हैं। मनुष्य ईश्वरविद्या, शिल्पविद्या आदि अनेक विद्याओं को प्राप्त करें और (इन्द्र) महापुरुषार्थी प्रधान पुरुष के सहायक होकर बहुत काल तक सुख भोगें ॥१॥ यह सूक्त कुछ भेद से ऋग्वेद में है, म० ६ सू० २८ म० १-७। उस में सूक्त के भरद्वाज बार्हस्पत्य ऋषि हैं ॥

    टिप्पणी

    १−(गावः) गमेर्डोः। उ० २।६७। इति गम्लृ गतौ गाने वा-डो। गौरिति वाङ्नाम-निघ० १।११। प्रापणीया गानयोग्या वा वाचः। विद्याः (आ अग्मन्) मन्त्रे घसह्वर०। पा० २।४।८०। इति लुङि च्लेर्लुक्। अगमन् आगताः प्राप्ता अभवन् (उत) अपि च (भद्रम्) कल्याणम् (अक्रन्) पूर्ववत् लुङ्। अकार्षुः (सीदन्तु) षद्लृ गतौ। ताः प्राप्नुवन्तु (गोष्ठे) गावो वाचस्तिष्ठन्ति यत्र। विद्यासमाजे (रणयन्तु) रणाय रमणीयाय संग्रामाय-निरु० १०।४७। इति निर्देशात् मस्य णः। रमयन्तु सुखयन्तु (अस्मे) विभक्तेः शे। अस्मान् (प्रजावतीः) प्रजावत्यः। प्रशस्तजनवत्यः (पुरुरूपाः) बहुरूपाः। नानाविधाः (इह) अस्मिन् गोष्ठे (स्युः) भवेयुः (इन्द्राय) परमैश्वर्ययुक्ताय पुरुषाय (पूर्वीः) पुरु बहुनाम-निघ० ३।१। ततो ङीप्। पूर्वीः। बह्वीः (उषसः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। उषः−कालोपलक्षितान् दिवसान्। सर्वकालम् (दुहानाः) दुह प्रपूरणे-शानच्। कामान् प्रपूरयन्त्यः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    The Cows

    Meaning

    Let the cows come as rays of the sun. Let them sit and rest in the stalls, be happy and comfortable. They bring happiness and good fortune. May they be fertile, rich with progeny, abundant rich and various by growing, yielding plenty of milk for the health and prosperity of the nation, and thereby let them be harbingers of light as morning dawns.

    Top