Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 114 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 114/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - उन्मोचन सूक्त
    24

    मेद॑स्वता॒ यज॑मानाः स्रु॒चाज्या॑नि॒ जुह्व॑तः। अ॑का॒मा वि॑श्वे वो देवाः॒ शिक्ष॑न्तो॒ नोप॑ शेकिम ॥

    स्वर सहित पद पाठ

    मेद॑स्वता । यज॑माना: । स्रु॒चा । आज्या॑नि । जुह्व॑त: । अ॒का॒मा: । वि॒श्वे॒ । व॒: । दे॒वा॒: । शिक्ष॑न्त: । न । उप॑ । शे॒कि॒म॒ ॥११४.३॥


    स्वर रहित मन्त्र

    मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः। अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥

    स्वर रहित पद पाठ

    मेदस्वता । यजमाना: । स्रुचा । आज्यानि । जुह्वत: । अकामा: । विश्वे । व: । देवा: । शिक्षन्त: । न । उप । शेकिम ॥११४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    पाप से मुक्ति का उपदेश।

    पदार्थ

    (यजमानाः) यजमान, ईश्वर उपासक वा पदार्थों के संयोग वियोग करनेवाले विज्ञानी लोग (मेदस्वता) चिकने घृत आदि पदार्थवाले (स्रुचा) स्रुवा [चमसे] से (आज्यानि) यज्ञ के साधन, घृत, तेज आदि द्रव्यों को (जुह्वतः) होमते हुए [रहते हैं] ! (विश्वे देवाः) हे सब विद्वानों ! (वः) तुम्हारी (अकामाः) कामना न करनेवाले (शिक्षन्तः) [यज्ञ] करने की इच्छा करते हुए हम लोग (न उप शेकिम) उसे न कर सके ॥३॥

    भावार्थ

    मनुष्य वैज्ञानिक विद्वानों के समान विद्वानों का सत्कार करके विज्ञानसिद्ध ईश्वरविद्या और शिल्पविद्या को प्राप्त करें ॥३॥

    टिप्पणी

    ३−(मेदस्वता) मेदृ मेधाहिंसनयोः−असुन्। स्निग्धपदार्थयुक्तेन (यजमानाः) ईश्वरोपासकाः। पदार्थ- संयोजकवियोजका विज्ञानिनः (स्रुचा) अ० ५।२७।५। स्रु−चिक्। स्रावयन्ति गमयन्ति हविर्येन तेन। स्रुवेण। यज्ञपात्रेण (आज्यानि) अ– ५।८।१। योगक्रियासाधनानि घृततैलादिकानि (जुह्वतः) समर्पयन्तः (अकामाः) कामनारहिताः (विश्वे) सर्वे (वः) युष्माकम् (देवाः) विद्वांसः। अन्यद्यथा−म० २ ॥

    इंग्लिश (1)

    Subject

    Redemption by Yajna

    Meaning

    O Vishvedevas, divinities of nature and brilliant sages, free from selfish motives and desires, we yajamanas perform the yajna pouring ghrta and offering holy materials into the fire with ladles full. Still if we fail to perform the yajna as perfectly as we ought to, pray redeem us from that sin of deprivation by your vision and divine knowledge.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(मेदस्वता) मेदृ मेधाहिंसनयोः−असुन्। स्निग्धपदार्थयुक्तेन (यजमानाः) ईश्वरोपासकाः। पदार्थ- संयोजकवियोजका विज्ञानिनः (स्रुचा) अ० ५।२७।५। स्रु−चिक्। स्रावयन्ति गमयन्ति हविर्येन तेन। स्रुवेण। यज्ञपात्रेण (आज्यानि) अ– ५।८।१। योगक्रियासाधनानि घृततैलादिकानि (जुह्वतः) समर्पयन्तः (अकामाः) कामनारहिताः (विश्वे) सर्वे (वः) युष्माकम् (देवाः) विद्वांसः। अन्यद्यथा−म० २ ॥

    Top