Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 16
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदगायत्री स्वरः - षड्जः
    1

    स ह॑व्य॒वाडम॑र्त्यऽउ॒शिग्दू॒तश्चनो॑हितः।अ॒ग्निर्धि॒या समृ॑ण्वति॥१६॥

    स्वर सहित पद पाठ

    सः। ह॒व्य॒वाडिति॑ हव्य॒ऽवाट्। अम॑र्त्यः। उ॒शिक्। दू॒तः। चनो॑हित॒ इति चनः॑ऽहितः। अ॒ग्निः। धि॒या। सम्। ऋ॒ण्व॒ति॒ ॥१६ ॥


    स्वर रहित मन्त्र

    स हव्यवाडमर्त्यऽउशिग्दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥


    स्वर रहित पद पाठ

    सः। हव्यवाडिति हव्यऽवाट्। अमर्त्यः। उशिक्। दूतः। चनोहित इति चनःऽहितः। अग्निः। धिया। सम्। ऋण्वति॥१६॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 16
    Acknowledgment

    Translation -
    The adorable Lord, medium of devotion, immortal, divine carrier of enlightenment, and the cherisher of our dedicated actions, inspires the devotees with divine wisdom. (1)

    इस भाष्य को एडिट करें
    Top