यजुर्वेद - अध्याय 29/ मन्त्र 46
स्वा॒दु॒ष॒ꣳ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्तीं॑वन्तो गभी॒राः।चि॒त्रसे॑ना॒ऽइषु॑बला॒ऽअमृ॑ध्राः स॒तोवी॑राऽउ॒रवो॑ व्रातसा॒हाः॥४६॥
स्वर सहित पद पाठस्वा॒दु॒ष॒ꣳसदः॑। स्वा॒दु॒स॒ꣳसद इति॑ स्वादुऽस॒ꣳसदः॑। पि॒तरः॑। व॒यो॒धा इति॑ वयः॒ऽधाः। कृ॒च्छ्रे॒श्रित॒ इति॑ कृच्छ्रे॒ऽश्रितः॑। शक्ती॑वन्तः॒। शक्ति॑वन्त॒ इति॒ शक्ति॑ऽवन्तः। ग॒भी॒राः। चि॒त्रसे॑ना॒ इति॑ चि॒त्रऽसे॑नाः। इषु॑बला॒ इतीषु॑ऽबलाः। अमृ॑ध्राः। स॒तोवी॑रा॒ इति॑ स॒तःऽवी॑राः। उ॒रवः॑। व्रा॒त॒सा॒हाः। व्रा॒त॒स॒हा इति॑ व्रातऽस॒हाः ॥४६ ॥
स्वर रहित मन्त्र
स्वादुषँसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेनाऽइषुबलाऽअमृध्राः सतोवीराऽउरवो व्रातसाहाः ॥
स्वर रहित पद पाठ
स्वादुषꣳसदः। स्वादुसꣳसद इति स्वादुऽसꣳसदः। पितरः। वयोधा इति वयःऽधाः। कृच्छ्रेश्रित इति कृच्छ्रेऽश्रितः। शक्तीवन्तः। शक्तिवन्त इति शक्तिऽवन्तः। गभीराः। चित्रसेना इति चित्रऽसेनाः। इषुबला इतीषुऽबलाः। अमृध्राः। सतोवीरा इति सतःऽवीराः। उरवः। व्रातसाहाः। व्रातसहा इति व्रातऽसहाः॥४६॥
Translation -
The guards of the chariot, revelling in the savoury spoil, are distributors of food, protectors in calanuly, armed with spears, resolute, beautifully arraved strong in arrows, invincible, of heroic valour, robust and conquerors of numerous hosts. (1)
Notes -
This verse has no verb. The word pitaraḥ, has been translated as palayitāraḥ; Uvata and Mahidhara both have sug gested that 'ईदृशा नरा अस्माकं रथगोप्तारो भवन्तु' will have to be added to make the meaning complete. Rathagoptāraḥ, defenders of the chariot. Svādu sansadah, स्वादुषु भोज्येषु सीदन्ति ये ते, those who revel in delicious foods. (Dayā. ). Also, those who relish the as semblies. Revelling in savoury spoils. Krcchresriiah, कृच्छ्रे कष्टे श्रीयन्ते सेव्यन्ते ये ते, those who are called upon at the time of difficulties; protectors in calami ties. Saktīvantah, शक्तिः सामर्थ्य आयुधं वा येषां, full of strength, or armed with spears. Gabhīrāḥ, unruffled by reverses; resolute. Amrdhrāḥ,न मृध्रा: मृदव: , hardened (in body and disci pline also). Satovirāḥ, ofheroic valour. Also, fighters in favour ofgood as against evil. Uravah, विशाला:, huge; robust. Vrātasāhāh, व्रातान् शूरसमूहान् सहन्ते अभिभवन्ति ये ते, those who take on and defeat numerous hordes of enemies.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal