Loading...
अथर्ववेद > काण्ड 1 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 24/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - आसुरी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - श्वेत कुष्ठ नाशन सूक्त

    आ॑सु॒री च॑क्रे प्रथ॒मेदं कि॑लासभेष॒जमि॒दं कि॑लास॒नाश॑नम्। अनी॑नशत्कि॒लासं॒ सरू॑पामकर॒त्त्वच॑म् ॥

    स्वर सहित पद पाठ

    आ॒सुरी । च॒क्रे॒ । प्र॒थ॒मा । इ॒दम् । कि॒ला॒स॒ऽभे॒ष॒जम् । इ॒दम् । कि॒ला॒स॒ऽनाश॑नम् । अनी॑नशत् । कि॒लास॑म् । सऽरू॑पाम् । अ॒क॒र॒त् । त्वच॑म् ॥


    स्वर रहित मन्त्र

    आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्। अनीनशत्किलासं सरूपामकरत्त्वचम् ॥

    स्वर रहित पद पाठ

    आसुरी । चक्रे । प्रथमा । इदम् । किलासऽभेषजम् । इदम् । किलासऽनाशनम् । अनीनशत् । किलासम् । सऽरूपाम् । अकरत् । त्वचम् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 24; मन्त्र » 2

    Translation -
    This Asuri herb is first potential curative among others. This medicine cures the leprosy. It is the dispeller of leprosy by itself. This destroys leprosy and makes the skin beautiful and coloured.

    इस भाष्य को एडिट करें
    Top