Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 24/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - आसुरी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
सरू॑पा॒ नाम॑ ते मा॒ता सरू॑पो॒ नाम॑ ते पि॒ता। स॑रूप॒कृत्त्वमो॑षधे॒ सा सरू॑पमि॒दं कृ॑धि ॥
स्वर सहित पद पाठसऽरू॑पा । नाम॑ । ते॒ । मा॒ता । सऽरू॑प: । नाम॑ । ते॒ । पि॒ता ।स॒रू॒प॒ऽकृत् । त्वम् । ओ॒ष॒धे॒ । सा । सऽरू॑पम् । इ॒दम् । कृ॒धि॒ ॥
स्वर रहित मन्त्र
सरूपा नाम ते माता सरूपो नाम ते पिता। सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥
स्वर रहित पद पाठसऽरूपा । नाम । ते । माता । सऽरूप: । नाम । ते । पिता ।सरूपऽकृत् । त्वम् । ओषधे । सा । सऽरूपम् । इदम् । कृधि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 24; मन्त्र » 3
Translation -
This herbaceous plant has its rise from the earth which is Sarupa, beautiful. This has its protection from the Sun which is also Sarupa, beautiful and the centre of colours. This plant has also coloured and beautiful essence. This makes the affected body beautiful.