Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 3
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - पथ्याबृहती सूक्तम् - सर्पविषदूरीकरण सूक्त

    अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च। उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ॥

    स्वर सहित पद पाठ

    अव॑ । श्वे॒त॒ । प॒दा । ज॒हि॒ । पूर्वे॑ण । च॒ । अप॑रेण । च॒ । उ॒दप्लु॒तम्ऽइ॑व । दारु॑ । अही॑नाम् । अ॒र॒सम् । वि॒षम् । वा: । उ॒ग्रम् ॥४.३॥


    स्वर रहित मन्त्र

    अव श्वेत पदा जहि पूर्वेण चापरेण च। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥

    स्वर रहित पद पाठ

    अव । श्वेत । पदा । जहि । पूर्वेण । च । अपरेण । च । उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वा: । उग्रम् ॥४.३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 3

    Translation -
    Let this Shveta, the Ashvagandha or Karvira herb making ineffectual strike out the fatal poison of serpents with root and branch as the water washes away the floating wood.

    इस भाष्य को एडिट करें
    Top