Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 8
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - उष्णिग्गर्भा परात्रिष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्। अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ॥

    स्वर सहित पद पाठ

    सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । च । सम् । य॒म॒त् । अ॒स्मिन् । क्षेत्रे॑ । द्वौ । अही॒ इति॑ । स्त्री । च॒ । पुमा॑न् । च॒ । तौ । उ॒भौ । अ॒र॒सा ॥४.८॥


    स्वर रहित मन्त्र

    संयतं न वि ष्परद्व्यात्तं न सं यमत्। अस्मिन्क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥

    स्वर रहित पद पाठ

    सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । च । सम् । यमत् । अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री । च । पुमान् । च । तौ । उभौ । अरसा ॥४.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 8

    Translation -
    Let the closed mouth of snake not be opened and the opened not be closed. Let the two snakes of this field which are male and female be powerless and poison-less,

    इस भाष्य को एडिट करें
    Top