अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 21
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या। नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ ते वि॒षम् ॥
स्वर सहित पद पाठओष॑धीनाम् । अ॒हम् । वृ॒णे॒ । उ॒र्वरी॑:ऽइव । सा॒धु॒ऽया । नया॑मि । अर्व॑ती:ऽइव । अहे॑ । नि॒:ऽऐतु॑ । ते॒ । वि॒षम् ॥४.२१॥
स्वर रहित मन्त्र
ओषधीनामहं वृण उर्वरीरिव साधुया। नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥
स्वर रहित पद पाठओषधीनाम् । अहम् । वृणे । उर्वरी:ऽइव । साधुऽया । नयामि । अर्वती:ऽइव । अहे । नि:ऽऐतु । ते । विषम् ॥४.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 21
Translation -
I, like corns, pick up well the fibres from the herbaceous plants and bring with us the herbs of salutary effect so that the venom of snake be depart away.