Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 7
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्। इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ॥

    स्वर सहित पद पाठ

    इ॒दम् । पै॒द्व: । अ॒जा॒य॒त॒ । इ॒दम् । अ॒स्‍य॒ । प॒रा॒ऽअय॑नम् । इ॒मानि॑ । अर्व॑त: । प॒दा । अ॒हि॒ऽघ्न्य: । वा॒जिनी॑ऽवत: ॥४.७॥


    स्वर रहित मन्त्र

    इदं पैद्वो अजायतेदमस्य परायणम्। इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥

    स्वर रहित पद पाठ

    इदम् । पैद्व: । अजायत । इदम् । अस्‍य । पराऽअयनम् । इमानि । अर्वत: । पदा । अहिऽघ्न्य: । वाजिनीऽवत: ॥४.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 7

    Translation -
    This paidva is prominent in its antipoison action. This is the powerful medicine of the poison. These are the signs of recognizing the most powerful serpent-killing Arvan, the Ashva plant.

    इस भाष्य को एडिट करें
    Top