अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 7
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्। इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ॥
स्वर सहित पद पाठइ॒दम् । पै॒द्व: । अ॒जा॒य॒त॒ । इ॒दम् । अ॒स्य॒ । प॒रा॒ऽअय॑नम् । इ॒मानि॑ । अर्व॑त: । प॒दा । अ॒हि॒ऽघ्न्य: । वा॒जिनी॑ऽवत: ॥४.७॥
स्वर रहित मन्त्र
इदं पैद्वो अजायतेदमस्य परायणम्। इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥
स्वर रहित पद पाठइदम् । पैद्व: । अजायत । इदम् । अस्य । पराऽअयनम् । इमानि । अर्वत: । पदा । अहिऽघ्न्य: । वाजिनीऽवत: ॥४.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 7
Translation -
This paidva is prominent in its antipoison action. This is the powerful medicine of the poison. These are the signs of recognizing the most powerful serpent-killing Arvan, the Ashva plant.