अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 1
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - शङ्कुमत्यनुष्टुप्
सूक्तम् - प्राण सूक्त
प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑। यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठप्रा॒णाय॑ । नम॑: । यस्य॑ । सर्व॑म् । इ॒दम् । वशे॑ । य: । भू॒त: । सर्व॑स्य । ई॒श्व॒र: । यस्मि॑न् । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१॥
स्वर रहित मन्त्र
प्राणाय नमो यस्य सर्वमिदं वशे। यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥
स्वर रहित पद पाठप्राणाय । नम: । यस्य । सर्वम् । इदम् । वशे । य: । भूत: । सर्वस्य । ईश्वर: । यस्मिन् । सर्वम् । प्रतिऽस्थितम् ॥६.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 1
Translation -
I describe the glory of Prana, the Cosmo-physical vitality which has under its jurisdiction of control the whole universe. It is the controller of all. It is that on which the whole depends.