Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 1
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - शङ्कुमत्यनुष्टुप् सूक्तम् - प्राण सूक्त

    प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑। यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ॥

    स्वर सहित पद पाठ

    प्रा॒णाय॑ । नम॑: । यस्य॑ । सर्व॑म् । इ॒दम् । वशे॑ । य: । भू॒त: । सर्व॑स्य । ई॒श्व॒र: । यस्मि॑न् । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१॥


    स्वर रहित मन्त्र

    प्राणाय नमो यस्य सर्वमिदं वशे। यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥

    स्वर रहित पद पाठ

    प्राणाय । नम: । यस्य । सर्वम् । इदम् । वशे । य: । भूत: । सर्वस्य । ईश्वर: । यस्मिन् । सर्वम् । प्रतिऽस्थितम् ॥६.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 1

    Translation -
    I describe the glory of Prana, the Cosmo-physical vitality which has under its jurisdiction of control the whole universe. It is the controller of all. It is that on which the whole depends.

    इस भाष्य को एडिट करें
    Top