Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 22
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - त्रिष्टुप् सूक्तम् - प्राण सूक्त

    अ॒ष्टाच॑क्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा। अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥

    स्वर सहित पद पाठ

    अ॒ष्टाऽच॑क्रम् । व॒र्त॒ते॒ । एक॑ऽनेमि । स॒हस्र॑ऽअक्षरम् । प्र । पु॒र: । नि । प॒श्चा । अ॒र्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क॒त॒म: । स: । के॒तु: ॥६.२२॥


    स्वर रहित मन्त्र

    अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा। अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥

    स्वर रहित पद पाठ

    अष्टाऽचक्रम् । वर्तते । एकऽनेमि । सहस्रऽअक्षरम् । प्र । पुर: । नि । पश्चा । अर्धेन । विश्वम् । भुवनम् । जजान । यत् । अस्य । अर्धम् । कतम: । स: । केतु: ॥६.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 22

    Translation -
    This Prana as Prajapati, the cosmo-psysic energy eight-wheeled single-fellied, thousand poked moves forward and back-ward. With its half it creates the whole cosmos, what sign is to let us know the other half. [N. B.:—Eight plexuses in the body are called eight wheals. One single body is one felly and there are many forces working in body and mind. This similarity is also traced in the world. Eight Prakriti Vikriti are the eight wheels while one material cause is one felly. Hundreds and thousands of causes and forces are working in the world in which this Prana moves the one half of it is known while other is inexplicable.]

    इस भाष्य को एडिट करें
    Top