अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 25
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
ऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ्नि प॑द्यते। न सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न ॥
स्वर सहित पद पाठऊ॒र्ध्व: । सु॒प्तेषु॑ । जा॒गा॒र॒ । न॒नु । ति॒र्यङ् । नि । प॒द्य॒ते॒ । न । सु॒प्तम् । अ॒स्य॒ । सु॒प्तेषु॑ । अनु॑ । शु॒श्रा॒व॒ । क: । च॒न ॥६.२५॥
स्वर रहित मन्त्र
ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते। न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥
स्वर रहित पद पाठऊर्ध्व: । सुप्तेषु । जागार । ननु । तिर्यङ् । नि । पद्यते । न । सुप्तम् । अस्य । सुप्तेषु । अनु । शुश्राव । क: । चन ॥६.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 25
Translation -
This Prana straight among sleepers always wakes and never is laid at length. No one has ever heard that this Prana has been asleep while other sleep.