Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 13
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि। मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥

    स्वर सहित पद पाठ

    मुह्य॑न्तु । ए॒षा॒म् । बा॒हव॑: । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । मा । ए॒षा॒म् । उत् । शे॒षि॒ । किम् । च॒न । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१३॥


    स्वर रहित मन्त्र

    मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि। मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥

    स्वर रहित पद पाठ

    मुह्यन्तु । एषाम् । बाहव: । चित्तऽआकूतम् । च । यत् । हृदि । मा । एषाम् । उत् । शेषि । किम् । चन । रदिते । अर्बुदे । तव ॥११.१३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 13

    Translation -
    In your slaughter, O Arbudi, let the arms of those men grow faint, let be weak and dull the purpose and plan in their hearts. Let not any one of them be left.

    इस भाष्य को एडिट करें
    Top