अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 4
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसानोष्णिग्बृहतीगर्भा षट्पदातिजगती
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यर्बुदिः। याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही। ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥
स्वर सहित पद पाठअर्बु॑दि: । नाम॑ । य: । दे॒व: । ईशा॑न: । च॒ । निऽअ॑र्बुदि : । याभ्या॑म् । अ॒न्तरि॑क्षम् । आऽवृ॑तम् । इ॒यम् । च॒ । पृ॒थि॒वी । म॒ही । ताभ्या॑म् । इन्द्र॑मेदिऽभ्याम् । अ॒हम् । जि॒तम् । अनु॑ । ए॒मि॒ । सेन॑या ॥११.४॥
स्वर रहित मन्त्र
अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः। याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही। ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥
स्वर रहित पद पाठअर्बुदि: । नाम । य: । देव: । ईशान: । च । निऽअर्बुदि : । याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही । ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥११.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 4
Translation -
The most wonderful amongst people who is named Arbudi, the destroyer, and good administrator of the army affairs named as Nyarbudi; the slaughtered of foes, are two unique powers with the influence of both of whom the space and this grand earth are encompassed sand enveloped. With them who are the friend of the king I, the chief of ministers go to the country subjugated by the army.