अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 9
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठअ॒लिक्ल॑वा: । जा॒ष्क॒म॒दा: । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: । ध्वाङ्क्षा॑: । श॒कुन॑य: । तृ॒प्य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.९॥
स्वर रहित मन्त्र
अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्त्रिणः। ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठअलिक्लवा: । जाष्कमदा: । गृध्रा: । श्येना: । पतत्रिण: । ध्वाङ्क्षा: । शकुनय: । तृप्यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 9
Translation -
Let vultures, revense, kites, crows an carrion-eating birds feast on our foes, in your slaughter, O Arbudi, and you go on showing your adventures.