Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 44
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - परोष्णिक् सूक्तम् - अध्यात्म प्रकरण सूक्त

    वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि। यत्ते॑ स॒धस्थं॑ पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    वेद॑ । तत् । ते॒ । अ॒म॒र्त्य॒ । यत् । ते॒ । आ॒ऽक्रम॑णम् । दि॒वि । यत् । ते॒ । स॒धऽस्थ॑म् । प॒र॒मे । व‍िऽओ॑मन् ॥१.४४॥


    स्वर रहित मन्त्र

    वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि। यत्ते सधस्थं परमे व्योमन् ॥

    स्वर रहित पद पाठ

    वेद । तत् । ते । अमर्त्य । यत् । ते । आऽक्रमणम् । दिवि । यत् । ते । सधऽस्थम् । परमे । व‍िऽओमन् ॥१.४४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 44

    Translation -
    O Immortal one ! I know thy that mysterious activity which is (working) in the heavenly region. I know that cosmic order of Thee which Thou halt in the tremendously vast space.

    इस भाष्य को एडिट करें
    Top