Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 46
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    उ॒र्वीरा॑सन्परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत। तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ॥

    स्वर सहित पद पाठ

    उ॒र्वी: । आ॒स॒न् । प॒रि॒ऽधय॑: । वेदि॑: । भूमि॑: । अ॒क॒ल्प॒त॒ । तत्र॑ । ए॒तौ । अ॒ग्नी इति॑ । आ । अ॒ध॒त्त॒ । हि॒मम् । घ्रं॒सम् । च॒ । रोहि॑त: ॥१.४६॥


    स्वर रहित मन्त्र

    उर्वीरासन्परिधयो वेदिर्भूमिरकल्पत। तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥

    स्वर रहित पद पाठ

    उर्वी: । आसन् । परिऽधय: । वेदि: । भूमि: । अकल्पत । तत्र । एतौ । अग्नी इति । आ । अधत्त । हिमम् । घ्रंसम् । च । रोहित: ॥१.४६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 46

    Translation -
    The great directions become the surrounding boundaries of (the Yajna Vedi which is made in the cosmic process) this earth is made Vedic The sun establishes therein two fires Ghansa, the hot one and Hima, the cold one.

    इस भाष्य को एडिट करें
    Top