Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - जगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥

    स्वर सहित पद पाठ

    आ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑त: । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑: । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भि: । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभि: ॥१.५॥


    स्वर रहित मन्त्र

    आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन्मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्वरीभिः ॥

    स्वर रहित पद पाठ

    आ । ते । राष्ट्रम् । इह । रोहित: । अहार्षीत् । वि । आस्थत् । मृध: । अभयम् । ते । अभूत् । तस्मै । ते । द्यावापृथिवी इति । रेवतीभि: । कामम् । दुहाथाम् । इह । शक्वरीभि: ॥१.५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 5

    Translation -
    O strong man ! Rohita, All creating God has brought this kingdom in the world for you. He has removed all the internal and external obstacles and there prevails fearlessness, throughout. Let these earth and heaven for your sake, yield everything by powers to fulfil your desire by grains.

    इस भाष्य को एडिट करें
    Top