अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पुरोद्व्यतिजागता भुरिग्जगती
सूक्तम् - अध्यात्म सूक्त
यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः। सं बा॒हुभ्यां॑ भरति॒ सं पत॑त्त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥
स्वर सहित पद पाठय: । वि॒श्वऽच॑र्षणि: । उ॒त । वि॒श्वत॑:ऽमुख: । य: । वि॒श्वत॑:ऽपाणि: । उ॒त । वि॒श्वत॑:ऽपृथ: । सम् । बा॒हुऽभ्या॑म् । भर॑ति । सम् । पत॑त्रै: । द्यावा॑पृथि॒वी इति॑ । ज॒नय॑न् । दे॒व: । एक॑: ॥२.२६॥
स्वर रहित मन्त्र
यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः। सं बाहुभ्यां भरति सं पतत्त्रैर्द्यावापृथिवी जनयन्देव एकः ॥
स्वर रहित पद पाठय: । विश्वऽचर्षणि: । उत । विश्वत:ऽमुख: । य: । विश्वत:ऽपाणि: । उत । विश्वत:ऽपृथ: । सम् । बाहुऽभ्याम् । भरति । सम् । पतत्रै: । द्यावापृथिवी इति । जनयन् । देव: । एक: ॥२.२६॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 26
Translation -
Only one powerful Divinity, who is Vishvacharshani All visioned and Vishvato Mukhah, one who has everything in his front and is the revealer of the Vedas; who is Vishva tapanih, omnipotent, and Vishvatasprithah, Omnipresent or All-pervading; creating the earth and heaving with atomic molecules through integrating and disintegrating on powers subsists ( this universe).