अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
अत॑न्द्रो या॒स्यन्ह॒रितो॒ यदास्था॒द्द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। के॑तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥
स्वर सहित पद पाठअत॑न्द्र: । या॒स्यन् । ह॒रित॑: । यत् । आ॒ऽअस्था॑त् । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । के॒तु॒ऽमान् । उ॒त्ऽयन् । सह॑मान: । रजां॑सि। विश्वा॑: । आ॒दि॒त्य॒: । प्र॒ऽवत॑:। वि । भा॒सि॒॥२.२८॥
स्वर रहित मन्त्र
अतन्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः। केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥
स्वर रहित पद पाठअतन्द्र: । यास्यन् । हरित: । यत् । आऽअस्थात् । द्वे इति । रूपे इति । कृणुते । रोचमान: । केतुऽमान् । उत्ऽयन् । सहमान: । रजांसि। विश्वा: । आदित्य: । प्रऽवत:। वि । भासि॥२.२८॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 28
Translation -
This sun, without any fatigue or break, shining makes two forms-the day and night or the dawn and dusk when it moving towards quarters passes out them. This effulgent with rays, rising up, conquering all the worlds shines from high place.