अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 39
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः। रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्वराभ॑रत् ॥
स्वर सहित पद पाठरोहि॑त: । का॒ल: । अ॒भ॒व॒त् । रोहि॑त: । अग्रे॑ । प्र॒जाऽप॑ति: । रोहि॑त: । य॒ज्ञाना॑म् । मुख॑म् । रोहि॑त: । स्व᳡: । आ । अ॒भ॒र॒त् ॥२.३९॥
स्वर रहित मन्त्र
रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः। रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥
स्वर रहित पद पाठरोहित: । काल: । अभवत् । रोहित: । अग्रे । प्रजाऽपति: । रोहित: । यज्ञानाम् । मुखम् । रोहित: । स्व: । आ । अभरत् ॥२.३९॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 39
Translation -
This sun becomes Kal, the time (through its activities the flow of time is realized). This sun becomes the protector of people at preliminary stage. This sun is the mouth or main medium of Yajna. This gives light.