अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 37
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पञ्चपदा विराड्जगती
सूक्तम् - अध्यात्म सूक्त
दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः। स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥
स्वर सहित पद पाठदि॒व: । पृ॒ष्ठे । धाव॑मानम् । सु॒ऽप॒र्णम् । अदि॑त्या: । पु॒त्रम् । ना॒थऽका॑म: । उप॑ । या॒मि॒ । भी॒त: । स: । न॒: । सू॒र्य॒ । प्र । ति॒र॒ । दी॒र्घम् । आयु॑: । मा । रि॒षा॒म॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ ॥२.३७॥
स्वर रहित मन्त्र
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः। स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥
स्वर रहित पद पाठदिव: । पृष्ठे । धावमानम् । सुऽपर्णम् । अदित्या: । पुत्रम् । नाथऽकाम: । उप । यामि । भीत: । स: । न: । सूर्य । प्र । तिर । दीर्घम् । आयु: । मा । रिषाम । सुऽमतौ । ते । स्याम ॥२.३७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 37
Translation -
I, the man of learning afraid and desirous of strength approach through .my knowledge the sun which moves on the above par of heaven, which is refulgent with rays and is the son of Aditi, the indivisible atomic continuum. Let it give us long life. We always remain it its safety and never be in trouble.