अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 10
सूक्त - उषा,दुःस्वप्ननासन
देवता - आर्ची उष्णिक्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
अना॑गमिष्यतो॒वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ॥
स्वर सहित पद पाठअना॑गमिष्यत: । वरा॑न् । अवि॑त्ते: । स॒म्ऽक॒ल्पान् । अमु॑च्या: । द्रु॒ह: । पाशा॑न् ॥६.१०॥
स्वर रहित मन्त्र
अनागमिष्यतोवरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥
स्वर रहित पद पाठअनागमिष्यत: । वरान् । अवित्ते: । सम्ऽकल्पान् । अमुच्या: । द्रुह: । पाशान् ॥६.१०॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 10
Translation -
The dreaming of boons in future which are not to be fulfiled, thought of poverty and the snares of the hostility which are never extricable.