अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 2
सूक्त - उषा,दुःस्वप्ननासन
देवता - प्राजापत्या अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
उ॒षोयस्मा॑द्दुः॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छतु ॥
स्वर सहित पद पाठउष॑: । यस्मा॑त् । दु॒:ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ ॥६.२॥
स्वर रहित मन्त्र
उषोयस्माद्दुःष्वप्न्यादभैष्माप तदुच्छतु ॥
स्वर रहित पद पाठउष: । यस्मात् । दु:ऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु ॥६.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 2
Translation -
Let the dawn of knowledge dispel that evil dream from which we are frightened.