Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 71
    सूक्त - यम, मन्त्रोक्त देवता - उपरिष्टात् बृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ र॑भस्वजातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते। शरी॑रमस्य॒ सं द॒हाथै॑नं धेहि सु॒कृता॑मुलो॒के ॥

    स्वर सहित पद पाठ

    आ । र॒भ॒स्व॒ । जा॒त॒ऽवे॒द॒: । तेज॑स्वत् । हर॑: । अ॒स्तु॒ । ते॒ । शरी॑रम् । अ॒स्य॒ । सम् । द॒ह॒ । अथ॑ । ए॒न॒म् । धे॒हि । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥३.७१॥


    स्वर रहित मन्त्र

    आ रभस्वजातवेदस्तेजस्वद्धरो अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकृतामुलोके ॥

    स्वर रहित पद पाठ

    आ । रभस्व । जातऽवेद: । तेजस्वत् । हर: । अस्तु । ते । शरीरम् । अस्य । सम् । दह । अथ । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥३.७१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 71

    Translation -
    This fire which is present in all the created objects operates its function, Its flame becomes full of glowing heat. This burns the body of dead man and carries it to the shining space the sun-beams,

    इस भाष्य को एडिट करें
    Top