अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुरी जगती
सूक्तम् - ब्रह्मा सूक्त
प्र॑थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठप्र॒थ॒मेभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.८॥
स्वर रहित मन्त्र
प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥
स्वर रहित पद पाठप्रथमेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 8
Translation -
Attain the knowledge of first Qualities of happiness and prosperity and appreciate them.