Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 3
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-९२

    इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑। यत्सी॑मुपह्व॒रे वि॒दत् ॥

    स्वर सहित पद पाठ

    इन्द्रा॑य । गाव॑: । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ॥ यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥९२.३॥


    स्वर रहित मन्त्र

    इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् ॥

    स्वर रहित पद पाठ

    इन्द्राय । गाव: । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु ॥ यत् । सीम् । उपऽह्वरे । विदत् ॥९२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 3

    Translation -
    The Devotees (Gavah) for attaining the Almighty God who holds thunder-bolt milk out favorable knowledge (Madhu) when He finds these devotees in His nearest position.

    इस भाष्य को एडिट करें
    Top